SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ श्रीशारीरकमीमांसाभाष्ये [अ. १. विशुद्धेन" तथा "प्राणस्य प्राणः" २“अथ खलु पाण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति"३"सर्वाणि ह वा इमानि भूतानि प्राणमेवामिसंविशन्ति प्राणमभ्युजिहते" इत्यादिषु । मनोमयत्व-विशुद्धेन मनसा ग्राह्यत्वम् । प्राणशरीरत्वं-प्राणस्याप्याधारत्वं नियन्तृत्वंच ॥ एवं च सति ४"एष म आत्माऽन्तर्हृदय एतद्ब्रह्म" इति ब्रह्मशब्दोऽपि मुख्य एव भवति । ५“अमाणो ह्यमना:"इति मनआयत्तं ज्ञानं प्राणायत्तां स्थितिं च ब्रह्मणो निषेधति ।। अथवा ६"सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत" इत्यत्रैवोपासनं विधीयते-सर्वात्मकं ब्रह्म शान्तस्सन्नुपासीति । ६"स ऋतुं कुर्वीत" इति तस्यैव गुणोपादानार्थोऽनुवादः। उपादेयाश्च गुणा मनोमयत्वादयः । यतस्सर्वात्मकं ब्रह्म मनोमयत्वादिगुणकमुपासीतेति वाक्यार्थः । तत्र सन्देहः-किमिह ब्रह्मशब्देन प्रत्यगात्मा निर्दिश्यते ; उत परमात्मा-इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः ? तस्यैव सर्वपदसामानाधिकरण्यनिर्देशोपपत्तेः। सर्वशब्दनिर्दिष्टं हि ब्रह्मादिस्तम्बपर्यन्तं कृस्नं जगत्। ब्रह्मादिभावश्च प्रत्यगात्मनोऽनाद्यविद्यामूलकर्मविशेषोपाधिको विद्यत एव ; परस्य तु ब्रह्मणस्सर्वज्ञस्य सर्वशक्तेरपहतपाप्मनो निरस्तसमस्ताविद्यादिदोषगन्धस्य समस्तहेयाकरसर्वभावो नोपपद्यते। प्रत्यगात्मन्यपि कचित्कचिद्ब्रह्मशब्दः प्रयुज्यते । अत एव परमात्मा परं ब्रह्मेति परमेश्वरस्य कचित्सविशेषणो निर्देशः । प्रत्यगात्मनश्च निर्मुक्तोपाव॒हत्त्वं च विद्यते ७" स चानन्त्याय कल्पते " इति श्रुतेः । अविदुषस्तस्यैव कर्मनिमित्तत्वाजन्मस्थितिलयानां तज्जलानिति हेतुनिर्देशोऽ १. केनोप. १-२॥ २. को. ३-२. ४. छा. ३-१४-४॥ अथ खल्वित्यधिक: पाठोनो पनिषदि॥ ५. मु. २-१-२॥ ३. छा. १-११-५॥ ६. छा. ३.१४-१॥ ७.६.५.९॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy