SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अ. १. १९० शारीरकमीमांसाभाग्ये रकमित्यभियुक्तैरभिधीयते । अतो विज्ञानमयाज्जीवादन्य एव परमात्मा आनन्दमयः॥१३॥ आह–नायमानन्दमयो जीवादन्यः, विकारशब्दस्य मयट्प्रत्ययस्य श्रवणात् १"मयड्वैतयोः" इति प्रकृत्य २“नित्यं वृद्धशरादिभ्यः"इति विकारार्थे मयट् स्मयते । वृद्धश्चायमानन्दशब्दः॥ ननु-प्राचुर्येऽपि मयडस्ति ३"तत्पकृतरचने मयद" इतिस्मृतेः। यथा 'अन्नमयो यज्ञः' इति । स एवायं भविष्यति । नैवम् --अन्नमय इत्युपक्रमे विकारार्थत्वं दृष्टम् , अत औचित्यादस्यापि विकारार्थत्वमेव युक्तम् ॥ किश्च-प्राचुर्यार्थत्वेऽपि जीवादन्यत्वं न सिध्यति । तथाहि--- आनन्दप्रचुर इत्युक्ते दुःखमिश्रत्वमवर्जनीयम् । आनन्दस्य हि प्राचुर्य दुःखस्याल्पत्वमवगमयति । दुःखमिश्रत्यमेव हि जीवत्वम्। अत औचित्यप्राप्तविकारार्थत्वमेव युक्तम् ।। किञ्च-लोके मृण्मयं हिरण्मयं दारुमयमित्यादिषु, वेदे च४"पर्णमयी जुहूः" ५ "शमीमय्यस्युचः" ६"दर्भययी रशना" इत्यादिषु मयटो विकारार्थे प्रयोगबाहुल्यात्स एव प्रथमतरं धियाधिरोहति। जीवस्य चानन्दविकारत्वमस्त्येव । तस्य स्वत आनन्दरूपस्य सतस्संसारित्वावस्था तद्विकार एवेति । अतो विकारवाचिनो मयदप्रत्ययस्य श्रवणादानन्दमयो जीवादनतिरिक्त इति । तदेतदनुभाष्य परिहरतिविकारशब्दान्नेतिचेन्न प्राचुर्यात्। १।१॥१४॥ १. अष्टाध्याय्यां. ४. ३. १४३॥ . ४. यजुषि, ३. कां. ५. प्र, ७, अनु।। २ अष्टाध्याय्यां ४. ३. १४४॥ ३. अष्टाध्याय्यां. ५. ४. २१॥ ६. यजुषि, ३. अष्टके, ८, प्र. २, अनु।। For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy