________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीः // अथ ऋग्वेदाम्नाये शाकलके सूक्तप्रतीकऋक्संख्याऋपिदैवतच्छंदांस्यनुक्रमिष्यामो यथोपदेशं नह्येतज्ज्ञानमृते श्रौतस्मातकर्मप्रसिद्धिर्मन्त्राणां ब्राह्मणायच्छन्दोदैवतविद्याजनाध्यापनाभ्यां श्रेयोधिगच्छतीत्येताभ्यामेवानेवंविदोयातयामानि छन्दांसि भवन्ति स्थाणुं वर्छति गर्ने वा पासते प्रमीयते वा पापीयान् भवतीति विज्ञायते // 1 // अथ ऋषयः शतचिन आये मण्डलेन्त्येक्षुद्रमूक्तामहासूक्तामध्यमेषु माध्यमाः कचित्कथंचिदविशेषितं ब्रह्मऋषिमस्त्रियमनुक्तगोत्रमाङ्गिरसं विद्याद्यस्य वाक्यं सऋषिर्यातेनोच्यते सा देवतार्थेप्सवऋषयोदेवताश्छन्दोभिरभ्यधावस्तिस्रएव देवताः क्षिसतरिक्षयुस्थानाअग्निर्वायुः सूर्यइसेवं व्याहृतयः प्रोक्ताव्यस्ताः समस्तानां प्रजापतिरोंकारः सर्वदेवत्यः पारमेष्ठयो वा ब्रह्मोदैवआध्यात्मिकस्तत्तत्स्थानाअन्यास्तद्विभूतयःकर्मपृथक्त्वाद्धिपृथगभिधानस्तुतयोभवन्सकैव वा महानात्मा देवता समूर्यइयाचक्षते / सहि सर्वभूतात्मा / तदुक्तमृषिणासूर्यआत्माजगतस्तस्थुषश्चेति / तद्विभूतयोन्यादेवतास्तदप्येतदृचोक्तमिन्द्रंमित्रवरुणमग्रिमाहुरियथाभिधानं त्वनुक्रमिष्यामः प्रायेणैन्द्रे मरुतोराज्ञां च दानस्तुतयः // 2 // अथ च्छन्दांसि गायत्यु For Private and Personal Use Only