________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋ. सं. अ.अ.१ ष्णिगनुष्टुब्बृहतीपंक्तित्रिष्टजगसतिजगतीशकर्यतिशकर्यष्टयत्यष्टीधृयतिधतयश्चतविशयक्षरादीनि च- तुरुत्तराणि न्यूनाधिकेनैकेन निवृद्भुरिजौ द्वाभ्यां विराट्स्वराजौ पादपूरणार्थं तु क्षेपसंयोगैकाक्ष-15 रीभावान् व्यूहेदाये तु सप्तवर्गपादविशेषात्संज्ञाविशेषास्ताननुक्रामन्तएवोदाहरिष्यामोविराडपाविराट्स्थानाश्चबहूनाअपि त्रिष्टुभएवेत्युद्देशस्तत्र दशैकादशद्वादशाक्षराणां वैराजत्रैष्टुभजागताइति संज्ञाअनादेशेष्टाक्षराः पादाश्चतुष्पदाश्चर्चः॥३॥ प्रथमं छन्दस्त्रिपदागायत्री पंचकाश्चत्वारःपटकश्चैकश्चतुर्थश्चतुष्कोवा पदपंक्तिः षट्सप्तकादशा उष्णिग्गस्त्रियः सप्तकाः पादनिचन्मध्यमः षट् कश्चेदतिनिचूद्दशकश्चेद्यवमध्या यस्यास्तु षट्कसप्तकाष्टकाः सा वर्धमाना विपरीतापतिष्ठाद्वौषट्को सप्तकश्च हसीयसी // 4 // द्वितीयमुष्णित्रिपदान्योद्वादशक आद्यश्चेत्पुरउष्णिड्मध्यमश्चेत्ककुप्रै भजागतचतुष्काककुवन्यंकुशिरैकादशिनोः परः षट्कस्तनुशिरामध्ये चेत्पिपीलिकमध्या आद्यः पंचकत्रयोष्टकानुष्टुगर्भा चतुःसप्तकोष्णिगेव // 5 // तृतीयमनुष्टुप् पंचपंचकाः षट्कश्चैकोमहापदयक्तिर्जागतावष्टकश्चकृतिमध्ये चेदष्टकः पिपीलिकमध्या नवकयोर्मध्ये जागतः काविराणनववैराजत्रयोदशैनष्टरूपा दशकास्त्रयोविराळेकादशका वा // 6 // चतुर्थ बृहती तृतीयोद्वादशक आद्य(शाध) 252526sE For Private and Personal Use Only