________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ३ प्रस्तावः
॥ ४० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रे पिसियपोसिया विउसदूसिया किं परेण भणिएण ? । अच्डिपडियावि तुम्हे न कुगह मे किंपि परियावं ॥ २ ॥ निष्भच्छिऊण एवं साहिक्खेवं सुतिक्ववयणेहिं । गंतूण य नियठाणं साहू चिंतेउमाढत्तो ॥ ३ ॥ अजविन मणापिवि पुवाणुसयं चयंति भइ एए । पव जोवगयंमिवि निक्कारणवइरिणो पावा ॥ ४ ॥ अहवा एयाणं वालिसाणं किं एत्थ दूसणं ? जेण । पुञ्चायरियाण सुहासुहाण एसो दसावागो ॥ ५ ॥ ता तह करेमि संपइ परभवपत्तो जहा य सुमिणेवि । एवंविहअवमाणद्वाणं नो कहिंपि पेच्छामि ॥ ६ ॥ इय संप्पो सो अविभावियसमयसत्यपरमत्थो । अविचितिउत्तरोत्तरसंसारावणदहनिवहो ॥ ७ ॥ भत्तं पच्चक्खाउं नियाणबंधं च काउमुजुत्तो । पच्चासण्णमुणीणवि समक्खमेत्रं पजपेइ ॥ ८ ॥ जइ ताव ममं दुक्करतवस्स छट्ठट्ठमाइरूवस्स । सज्झायझाणसहियस्सिमस्त सव्वायरकयस्स ॥ ९ ॥ वायालीसेसणदो सरहियसुङ्कुछभोयणस्सऽविय । सुत्तत्थतत्तर्चितण [पर] गुरुजणविणयाणुचरणस्स ॥ १० ॥ पंचमहव्वयधरणस्स वावि फलमउलमत्थि नणु किंपि । अतुलियवलकलिओऽहं ता होजा अण्णजम्मंमि ॥ ११ ॥ एवं च नियमिऊणं ठिओ सुद्धसिलायले, निसामियनियाणबंधा य समागया इयरसमीववत्तिणो तबस्सिणो, भणिओ य सबहुमाणं तेहिं-भो महाणुभाव ! संयंचिय मुणियजुत्ताजुत्तस्स नत्थि जइवि तुह किंपि कहणिजं तहावि एयं निबेइज्जइ-जेण न लोहकीलियानिमित्तेण कोऽवि कुणइ देवउलपलीवणं, न वा कोडिप्पमाणरयणरा
For Private and Personal Use Only
विश्वनन्दि हास्यं नि दानं च.
॥ ४० ॥