________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निम्मलमणिरयणमउहजालउज्जोविए विमाणंमि । नियपरियणपरियरिओ कीलइ सच्छंदलीलाए ॥ २३२ ॥ आउक्खपण तत्तो चविउँ सो मणुयतिरियजोणीसु । नरयकुदेवेसुंपिय पुणरुत्तं परिभमे ऊण ॥ २३३ ॥ रायग्गमि नयरे दियवरकविलस्स कंतिमइयाए । गिहिणीए गग्भम्मी पुत्तत्तेणं समुप्पन्नो ॥ २३४ ॥ जाओ समुचिअसमए नामपि य थावरोत्ति से विहियं । सत्तेण य गत्तेण य कुमारभावं च वोकंतो ॥ २३५ ॥ अणवरय मरणजर जम्मवाहिदुहनिवहपीडियं लोयं । दट्ठूण काउकामोवि धम्ममइमोहमुढो सो ॥ २३६ ॥ नो वच दुकरतवविहाणनिरयाण जिणमुणिंदाणं । पासंमि कयावि हुनेव अन्नतित्थियजणस्सावि २३७ जुम्मं । एवं अच्छंतो सो पेच्छ एवं तिदंडिणं समणं । चिविडियनासावंसं भग्गोडउडं दलियदसणं ॥ २३८ ॥ कुमुयं व चंददंसणवसेण कमलं व दिणयरुग्गमओ । सालत्तयतरुणचरणताडणाओ असोगुव ॥ २३९ ॥ तं पासिऊण वियसंतनयणनलिणो परं पमोयभरं । अइदुलहवलहसंगमे व सो पाविओ झत्ति ॥ २४० ॥ पइजम्मपरिव्वायगदिक्खागहणुग्भवंतुनेहाओ । तत्तपरिपुच्छणट्ठा तस्स सगासं समलीणो ॥ २४१ ॥ नमिउं चरणे सायरेण सो पुच्छिओ य धम्मविहिं । जोगोत्ति कलिय तेणत्रि तिदंडिणा साहिओ तस्स २४२ अन्नं य इमं सिद्धं जहाऽहमिह दुक्खिओ ठिओ पुत्रिं । विसयपिवासाणडिओ कुसलेण तहा न ठायचं ॥ २४३ ॥ अह थावरेण भणियं भयवं ! कह तं ठिओ इह दुहत्तो ? । विसयपिवासानडिओ कहेहि कोऊहलं मज्झ ॥ २४४ ॥
For Private and Personal Use Only