________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyarmandir
श्रीमहा० चरित्रे २ प्रस्तावः
॥२५॥
SAGACASSE
यविउत्ताण जओ विहडंति समुद्धरावि रिद्धीओ। एएण संपउत्ताण हुंति दूरं पलीणावि ॥ २१९।। एयं च मए आयन्निऊण संजायभवविरागेणं । एसा तिदंडिदिक्खा पडिवत्रा दुखनिम्महणी ॥ २२० ।
राजता भद्द! तए वेरग्गकारणं जं पुरा अहं पुट्ठो। तं एयं तुह सिटुं एत्तोच्चिय कुणसु धम्ममई ॥ २२१ ॥ एत्थंतरंमि एवं सोचा ओभिन्नवहलरोपंचो । पुणरुत्तनिवेसियपारिवजदिक्खाभिमुहबुद्धी ॥ २२२ ॥ सो अग्गिभूइनामो मिरीइजीवो तिदंडिणं नमिउं । भालयलनिमियपाणी पपंपिउं एवंमाढत्तो ॥ २२३ ॥ भयवं! जाए बेरग्गकारणे तारिसंमि तुम्हहिं । दिक्खापडिवत्ती विहिया तं सम्ममायरियं ॥ २२४ ॥ एयस्स निसामणओ ममावि घरवासवासणा विमया । छिन्नो मायामोहो विवेयरयणंपि विष्फुरियं ॥ २२५॥ ता नियदिक्खादाणेणऽणुग्गहं कुणसु संपयं मज्झ । इय बुत्ते तेणं सो पवजं गाहिओ सहसा ॥ २२६ ॥ काऊण तवं तो सो धरि छप्पण्ण पुचलक्खाई। सघाउयं तदंते सणंकुमारे सुरो जाओ ॥ २२७ ॥ कालक्कमेण चविउं सेयवियाए पुरीऍ पवराए । भणकुले पसूओ भारदाओत्ति नामेण ॥ २२८ ॥ तत्थवि सकम्मजणिए सुहदुक्खे भुंजिऊण थेरत्ते । पुबक्कमेण पुणरवि पारिवजं पवजेइ ॥ २२९ ॥
॥२५॥ काऊण य बालतवं कुदेसणापावधूलिपडलेणं । अवगुंडिऊण बाढं रम्मन्ताणं व बहुकालं ॥ २३०॥ सघाउयमणुपालिय चउयालीसं तु पुत्वलक्खाई। पंचत्तगओ संतो तियसो होऊण माहिदे ॥२३१॥
For Private and Personal Use Only