________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एत्तो चिय जुबईणं सवियारपलोयणंपि वजेति । मुणिणो महाणुभावा निवसंति य सुन्नरन्नेसु ॥३॥
एवं सोचा सुरिंददत्तकुमारो जायगाढविसयविरागो भावसारं सुरिणो निवडिऊण चलणेसं भणि पवत्तो-भयवं !! विरत्तमियाणि विसयपडिबंधाओ मह मणं, ता देह सबविरई उत्तारेह भवन्नवाओ मोयावेह पुवदुचरियसत्तुनि
वहाओत्ति, सूरिणा जंपियं-भो महायस! अज्जवि भोगफलकम्मसम्भावओ नत्थि तुह पवजाजोग्गया, ता गिहPथधम्मेणावि केत्तियपि कालमत्तणो तुलणं कुणसु, नरिंदेण भणियं-बच्छ ! समए चिय किरतं सर्व सुहावहं होइ,
न य गिहवासेवि दंतिदियाणं पयणुकामकोहलोहाणं सच्चनुसाहुपूयापरायणाण विसिट्ठणयपरिपालणपराण पुरिसाण न धम्मो होइ, ता पुत्त ! पत्तथैरत्तो पवजं गिव्हिज्जासि, संपयं तु कयसदारपरितोसो परिचत्तकुमित्तसंगो अणवरयधम्मसत्थसवणतलिच्छो अणवच्छिन्नसप्पुरिसाचरियनयाणुसरणपरिणामो गिहे चिय निवससुत्ति, दक्खिन्नसीलयाए पडिवन्नं कुमारण, नियदारपरिभोगं च मोत्तूण गहियं परित्थीपञ्चक्खाणं, अन्ने य जिणवंदणपूयणगिलाणपडिजागरणोसहदाणपमुहा बहवे अभिग्गहविसेसा, पडिपुन्नमणोरहो य राया कुमारेण सहिओ वंदिऊण सूरि गओ जहागयं, अवरवासरे य एगेण केलीकीलेण भणिओ कुमारो-मो मित्त! सुंदरं कयं तुमए जं सयं चिय मुक्को पर
दारपरिभोगो, अन्नहा दुचरियनिसामणुप्पन्नकोवेण राइणा एत्तियदिणाणि दूरदेसंतरातिही तुमं कओ इंतो, ४ कुमारेण कहियं-अरे किं सचमेयं, परिहासो वा?, तेण भणियं-सचं, कुमारेण जंपियं-जइ एवं ता जहट्ठियं
For Private and Personal Use Only