________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच ८प्रस्ताव
॥३१
॥
RECCACASEASONGS
मूलाओ साहेसु, तओ तेण सिट्ठो नरिंदमंतिजणण्णुण्णुल्लायवुत्तंतो, तं च सोचा समुप्पन्नलजो कुमारो परिचिंति
तुर्याणुव्रते पवत्तो-अहो अचंतमजुत्तमायरियं मए, जंतहाविहं कुलक्कमविरुद्धं कुणंतेण न गणिओ लोयप्पवाओ न वीमंसिओ सुरेन्द्रधम्मविरोहो न य परिभावियं तायस्स लहुयत्तणं, एवं च ठिए कहं विसिटपुरिसाण निययवयणं दंसिंतो न लज्जामि,
दत्तकथा. तम्हा न जुजइ इह निवसिउंति चिंतिऊण मज्झरत्तसमयंमि निम्भरपसुत्ते परियणे तोणीरं धणुदंडं च घेत्तूण पुच-18 देसाभिमुहं गंतुं पयट्टो।
इओ य-गयणवल्लहनयरे विजाहररन्ना महावेगनामेण पुट्ठो नाणसाराभिहाणो नेमित्तिओ, जहा एयाए मह धूयाए वसतंसणाए को पई होहित्ति ?, तेण? कहियं-जो सावत्थीनयरीनाई कुसुमसेहरनरिंदं नियभुयबलेण एगागी हयपरक्कम काहित्ति, एवं सोचा विजाहरेण भणिया खेमंकराइणो विजाहरा-अरे गच्छह तुम्भे सावत्थिं नयरिं, तहिं च ठिया जया एवंविहपरकम पुरिसं पेच्छह तया तं झत्ति घेत्तूण मम समप्पेह, जं देवो आणवेइत्ति सिरसा पडिच्छिऊण से सासणं गया ते तं पुरिं, सुरिंददत्तकुमारोऽवि एगागी नाणाविहदेसेसु परिभमंतो पत्तो तामेव नयरिं, ठिओ य नयरीसमीववत्तिणो उज्जाणस्स एगंमि लयाहरे, तहिं च जाव पसुत्तो अच्छइ ॥३१॥ ताव कयवयचेडीपरिवुडा कुसुमसेहररायसुया इओ तओ कीलंती कहावि कम्मविचित्तयाए एगागिणी पविट्ठा तमेव लयाहरं, दिट्ठो अप्पडिमरूवो पसुत्तो कुमारो, सा य तीए समुप्पन्नतिवाणुरागाए पडिबोहिऊण पारद्धो अणु
%AC%AAAAAACANCE
For Private and Personal Use Only