________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RECAUSAMACAकर
आणेजासित्ति, एवं च नरिंदायरं पेच्छिऊण पडिसुयमणेण, कालकमेण नियमंदिरमुवागओ सच्चस्स परिकहेइ, अनया य चवलत्तणओ लच्छीए उदयत्तणओ अंतराइयकम्मस्स अप्पदविणो जाओ सच्चसेट्ठी, तओ तेण चोडविसयगमणाय पुट्ठो पभाकरनरिंदो, अणुन्नाओ य तेण, तयणंतरं च उचियाई महत्वाइं महग्याई विविहभंडाई गहिऊण भाउणा समं गओ चोडविसयं सच्चसेट्ठी, तदागमणं च निसामिऊण तुट्ठो चोडराया, दवावियं निवासमंदिरं, पहओ उचियपडिवत्तीए अत्तणो य समीमि धरिओ कइवयवासराई, अह विणिवट्टिए भंडे गहिए सदेसपाउग्गे पडिभंडे चोडविसयाहिवइमणुजाणाविऊण समारूढो नावाए सच्चसेट्टी,
अणुकूलपवणपेलियमहल्लधयवडविवडियावेगा। गंतुं जवा पयहा नियपुरहुत्तं तओ नावा ॥१॥ तहियं आरूढा ते जाव पलोयंति कोउहल्लेण । अनिलुल्ललंतकल्लोलभीसणं जलहिपरंतं ॥२॥ ताव नियतुंगिमाविहियविझगिरिविन्भमो लहुं दिट्ठो। सलिलोवरिं वहतो अतुच्छदेहो महामच्छो ॥३॥ तं दर्दु बलदेवेण जंपियं एस पचओ एत्थ । इताणं नासि जओ ता तुम्भे मग्गपन्भट्ठा ॥४॥ निजामगेहि भणियं न पचओ एस किंतु मच्छोति । सो चेव अयं मग्गो वामोहं कुणह मा सामि। ॥ ५॥ |
बलदेवेण भणिय-अहं पुण इहं चेव विविहभंडपडिहत्थं जाणवत्तं हारेमि जद मच्छो होजा, एवं च उभयपक्खेहिवि सचसेडिं सक्खि काऊण विहिया होडा, ते य निजामगा पडिबेडएण गंतुण मच्छयपिट्टिमि परिक्ख.
BACCARRIAL
For Private and Personal Use Only