________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच० ८प्रस्तावः
॥२९८॥
SARA
सवपयत्तेणं चिय संकप्पियपाणिघायवेरमणं । सग्गापवग्गसोक्खाई कंखमाणेहिं काय ॥२॥ इइ पढममणुवयं द्वितीयेऽणुअह अलियवयणविरईसरूवमेयं अणुवयं बीयं । भणिमो तं पुण अलिय दुविहं थूलं च सुहुमं च ॥१॥ व्रते सत्यथूलं पंचवियप्पं कन्नागोभूमिनासहरणेसु । कूडगसक्खेजंमि य एसो इह नियमविसओत्ति ॥२॥
श्रेष्ठिकथा. कन्नागहणं दुपयाण सूयगं चउपयाण गोगहणं । अपयाणं दवाणं सवेसि भूमिवयणं तु ॥३॥ इयरदुयग्गहणं पुण पाहन्ननिदंसणट्ठया भणियं । सुहुमं तु अलियवयणं परिहासाईसु नेयवं ॥४॥ थूलमुसावरमणे एयंमि अणुबए पवत्तमि । अइयारा पंच इमे परिहरणिज्जा सुसडेणं ॥५॥ सहसा अभक्खाणं रहसा य सदारमंतभेओ य । मोसोवएसणं कूडलेहकरणं च निचंपि ॥६॥ एयस्स पालणाऽपालणासु पयडा गुणा य दोसा य । दीसंति समक्खं चिय दिर्सेतो भायरो दोनि ॥७॥ ते य भायरो गोयम! निसामेसु, एत्थेव भारहे वासे बडबद्दनयरे पभाकरो नाम राया, सवत्थ विक्खायजसो दुवालसविहसावयधम्मपरिपालणपरायणो जइजणपजुवासणबद्धलक्खो परोक्यारकरणाइगुणसहस्ससमलंकिओ सचो नाम सेट्ठी, तस्स य इहलोयमित्तपडिबद्धो धम्माणुट्ठाणविरहिओ कणिट्ठो बलदेवो नाम भाया, सो य जाणवचेण परविसएसु गच्छइ, अन्नया य बहुलाभो हवइति णिसामिऊण गओ चोडविसए, चोडरायावि सबसेट्टिको ॥२९८॥ गुणनिवहं जणेण वन्निजमाणं सुणिऊणं तदसणाणुरागरचो तन्भाउयं बलदेवं भणइ-सहा मम दंसणत्थं सबसेहिं ।
For Private and Personal Use Only