________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SACROCARSAMACANCARDCORDSMS
प्पमुहाणं सविसेसं आसायणापरिहारपरायणा जायत्ति । अह भयवं महावीरो मिढियग्गामनयराओ निक्खमित्ता समणसंघपरिवुडो गामाणुगामेण विहरमाणो संपत्तो रायगिहं नयरं, तस्स य अदूरविभागवतिमि गुणसिलयाभिहाणचेइए विरइयं देवहिं समोसरणं, पुबकमेण निसन्नो सिंघासणे जयगुरू साहिउं पवत्तो दयामूलं खमामहाखंधं मूलगुणसाहासमाउलं उत्तरगुणपत्तनिगरसंछन्नं अइसयकुसुमविराइयं जससोरभभरियभुवणंतरं विसमसरतरणिताबपणासगं सग्गापवग्गसुहफलदाणदुललियं पवरजणसउणणिसेवणिज धम्ममहाकप्पतरुवरं । एत्थावसरंमि सेणियनराहिवो भयवंतं समवसरणट्टियं सोऊण पढिओ अभयकुमारमेहकुमारनंदिसेणपुत्तपरियरिओ वंदणवडियाए जयगुरुणो। कहं चिय?डिंडीरपिंड पुंडरियहरियखरकिरणबिंबकरपसरो । सहरिसहरिणच्छिकरयलुल्लसियचामरुग्धाओ ॥१॥ गजंतमत्तकुंजरमयजलपडिहणियरेणुपन्भारो। तरलतरतुरयपहकरसंखोहियमहियलाभोगो ॥२॥ रणज्झणिरकणयविकिणिमालाउलरहसमूहपरियरिओ। दप्पुब्भडसुहडसहस्सरुद्धनीसेसदिसिनिवहो ॥३॥ इय सेणिओ नरिंदो हरिसुक्करिसं परं पवहमाणो । करिणीखंधारूढो नीहरिओ नियपुराहिंतो॥४॥
तयणंतरं च पत्तो समोसरणं । जहाविहिणा य पविद्रो तयभंतरे, तिपयाहिणीकाऊण बंदिउं जयगुरू निविट्ठो दूसमुचिए भूमिभागे, भगवयाऽवि पारद्धा तदुचिया धम्मकहा। कह?
नियपुराहितो
तदुचिया धमायभतरे, तिपय
For Private and Personal Use Only