________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच० ८प्रस्ताव
। भाविभवाः गोशालककृतः श्रमणोपदेश
॥२८६॥
COMAARBAR
महाविदेहे वासे दढपइण्णाभिहाणो ईसरसुओ होऊण जायभववेरग्गो परिचत्तधणसयणो थेराण अंतिए सबविरई गहाय छठ्ठमाइतवोकम्मविसेसेहिं पुत्वभवपरंपरासमजियाई पायकम्माई खविऊण केवलनाणमुप्पाडेही, नओ सो दढपइण्णकेवली मुणियगुरुजणावमाणसमुत्थमहापाववियंभियभवाडवीनिवडणकडुविवागो नियसमणसंघ सहाविऊण एवं भणिहीहंहो देवाणुपिया! जंबुद्दीवंमि भारहे वासे । मंखलिपुत्तो गोसालनामओऽहं पुरा आसि ॥१॥ बहुकूडकवडनिरओ विवरीयपरूवगो समणघाई । धम्मगुरुपच्चणीओ समत्थदोसाण कुलभवणं ॥ २ ॥ नियतेएणं चिय दज्झमाणदेहो दढं बहुदुहत्तो । कलुणं विलवंतोऽहं पंचत्तं पाविओ तइया ॥३॥ तम्मूलं चउगइभुयगभीसणे दीहरे भवारणे । भमिओ सुचिरं कालं विसहंतो दारुणदुहाई ॥ ४ ॥ ता भो देवाणुपिया! इय सोचा मा कयावि सुगुरूणं । संघस्स पवयणस्स य पडिणीयत्तं करेजाह ॥५॥ बहुओऽपि पावनिवहो वच्चइ नासं मुहुत्तमत्तेण । गुरुसाहुसंघसिद्धृतधम्मवच्छलभावेण ॥६॥ एवमणुसासिऊणं नियसमणे सो तया महासत्तो। पडिवोहिऊण भवे पाविस्सइ सासयं ठाणं ॥७॥ इय तइलोयदिवायरसिरिवीरजिणेसरेण परिकहियं । गोसालयचरियमिमं गोयमसामिस्स नीसेसं ॥८॥ एयं च तचरियं महादुहविवागमूलं निसामिऊण वहवे समणा य समणीओ य सावयाओ य सावियाओ य गुरु-|
AAAAAAAAAACCOREGA
॥२८६॥
For Private and Personal Use Only