SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमहा० चरित्रे २ प्रस्तावः ॥ २२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गामाणुगामं पियरं व देवयं व सामियं व परसोवगारिणं व रयणनिहाणदेसगं च जीवियदायारं व मिरिहं पज्जुवासंतो परिभमइत्ति, एवं च काले वोलंतंमि मिरिई चउरासीइं पुवसयस हस्साई सघाउयं पालइत्ता अणालोइयपडिकंत नियदुच्चरिओ कालं काऊण बंभलोए कप्पे दससागरोवमाऊ देवो जाओत्ति । aisa कवि अपढियसत्थपरमत्थो बज्झोवगरणधरणमेत्तरसिगो जहादिटुकडाणुट्ठाणपत्तपरमकट्टो एगागी परियडइ । मुणिविलक्खणागारदंसणेण पुव्यकमेण समलियइ य से समीवे धम्मसवणत्थं बहू जणो, सोऽवि अवियक्खणत्तणओ समणसत्थेसु तहाविहधम्मदेसणमवियाणमाणो 'युक्तायुक्तपरिज्ञानशून्यचित्तस्य देहिनः । अलब्धमध्यताहेतुमनं सर्वार्थसाधनम् ॥ १ ॥ इति परिचिततो गाढपरिग्गहियमोणव्वओ दिणगमणियं करेइ । अन्नया य आसुरिरायपुत्तपमुहं सिस्सगणं पचाविऊण जथादिद्वं बज्झाणुद्वाणं दंसिऊण य चिरकालं कयवालतको मरिऊण बंभलोए कप्पे देवो उववज्जइ । तहिं च असुयं अदिपुवं सुरलच्छि पेच्छिऊण तारिच्छं । अणुचितिउं पयत्तो अइविम्हियमाणसो कविलो ॥ १८२ ॥ किं मन्ने हो मए दारुणरूवं तवं समायरिडं (यं) १ । किं मयलंछण सच्छ हम णुचरियमणुत्तमं सीलं १ ॥ १८३ ॥ किंवा दुकरतवनियमनिरयचित्तेसु साहुपत्तेसु । होज निहित्तं वित्तं नियभुयजुयलज्जियं पुवि ? ॥ १८४ ॥ किं वा साहसमवलंबिण खित्तं हवेज्ज नियदेहं । पज्जलियतिव्वजाला सहस्सजडिलंमि जलणंमि ॥ १८५ ॥ For Private and Personal Use Only सांख्य मनम्. ॥ २२ ॥
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy