________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सयं समणधम्मं, कविलेण वृत्तं भयवं! तुम्ह संतिए एत्थ तहावि अस्थि किंपि णिजराठाणं नवा ?, मिरिइणा भणियं मद्द ! समणधम्मे ताव अस्थि, इहावि मणागंति, एवं च तेण अजहट्ठियवत्थुदेसणओ निविट्ठो सागरोव| मकोडाकोडिमेत्तो संसारोति । नणु किं एत्तियमेत्तविवरीयकहणेऽवि एवं संभवइ ?, किमिह चोजं?, जेण
विवरीय जिणागमपयमेत्त (स्स) परूवणेऽवि मिच्छत्तं । अप्पत्थभोयणेण व दुहजणगं रोगमजिइ ॥ १७८ ॥ एतच्चिय मूलुत्तरगुणगणविरहेऽवि लिंगधारीवि । सुवइ सव्वन्नुमयं जहट्ठियं पन्नवेमाणो ॥ १७९ ॥ किं एत्तोऽवि हुए (पा) वं जं सरणगए णु भवभएण जणे । उम्मग्गदेसणातिक्खखग्गघाएण विदवइ ॥ १८०॥ गरुपि कयं पावं न तहा जीवस्स दुक्खमावहइ । जह जिणवरवयणपसूय समयविवरीयपरिकहणं ॥ १८१ ॥ अलं वित्रेण । पत्थुयं भण्णइ
सो विलो सन्निवायाभिभूओ इव परमोसहं महागहपरिग्गहिओ इव तहाविहं मंतकिरियं पुव्यबुग्गाहिओ इव सम्मपरिकहणं महापवलमिच्छत्तणओ न पडिवण्णो मणागंपि समणधम्मं, तओ मिरिइणा चिंतियं न ताव परिगिण्हइ एस जइधम्मं ममावि छत्तगाइपरियरुव्वहणे गामंतरगमणे सरीरगेलण्गे अचंतिगपओयणे एगेण सहाइणा कज्जमत्थि, तम्हा पचावेमि एयंति चिंतिऊण कविलो गाहिओ नियदिक्खं, सिक्खविओ किंपि वज्झं कट्ठाणुट्ठाणं, एवं च सो नियंसियकासायवत्थजुयलो पाणिपरिग्गहियतिदंडो पवित्तिगापमुहोबगरणपरियरिओ
For Private and Personal Use Only