SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org श्रीमहा. चरित्रे २ प्रस्ताव: भरतनि वणं कपि. लदीक्षा. ॥२१॥ महाणुमाया पार पावेमि ता नायव्ययाए वसेण खागा सो समत्थसरीरो मालाणो, तेणावि पंचमहलकाविलेण अहो निरप्पणचित्ता अहो सकजपसाहणपरायणा अहो लोयववहारपरम्मुहा अहो नियउदरभरणरसिया इमे साहुणो जं उवयारिणंपि चिरपरिचियपि एगगुरुदिक्खियंपि पासपरिवत्तिणंपि समाणधम्मपडिबलुपि अणवरयगुणग्गहणपरायणंपि ममं सिणिद्धचक्खुक्खेवमेत्तेणवि णाणुगिण्हंति, अहवा न सम्ममणुचिंतियमेयं मए, जओ एए महाणुभावा सरीरस्सवि पडियारमकुणंता कहं मम अस्संजयस्स उवयारे वरंतु , केवलं जइ अहंपि इमाओ रोगमहण्णवाओ पारं पावेमि ता निच्छियं पव्वजागहणुजुयं कमवि सयमेव पवावयामि, न एगागीहिं तीरिजंति सोढुमाषयाओ, अह कहंपि भवियब्बयाए वसेण खओवसमओ वेयणीयस्स चिरकालभवियवत्तणओ पारिवजपासंडवंसस्स तहाविहोसहसामग्गीउवहारओ ववगयरोगो सो समत्थसरीरो संपन्नो, विहरिओ य अण्णत्थ । अण्णया य धम्मदेसणं कुणमाणस्स तस्स कविलो नाम रायपुत्तो सगासमल्लीणो, तेणावि पंचमहव्वयरक्खपहाणो पसमाइगुणाहिडिओ पंचिंदियनिग्गहविसुद्धो निस्सेयसफलदायी परूविओ से सुस्समणधम्मो, कविलेण य वुत्तं-भयवं ! अण्णहा तुम्हे बज्झनेवत्थमुबहह, इमं च अण्णहा पण्णवेह, किमेत्थ तत्तं, मिरिहणा भणियं| भद्द ! एसो सुसाहुधम्मो तुह निवेइओ, इमं पुण जहुत्तसाहुधम्मासमत्थयाए पबलपावकम्मयाए दुग्गइगमणसीलयाए य सबुद्धिसिप्पपरिकप्पियं कुलिंगं मए अन्भुवगयं, तात! एयं पारगच्छियं, अओ पडिवजसु निस्स १ यद्यपि चतुर्णा घातिनामेव क्षयोपशमस्तथापि अत्र प्रागुदितस्य वेदनीयस्व क्षयः नवस्य चोदयनिरोध इति क्षयोपशमता डेवा, न तु मिश्रीधावतात्र । 5645625 यहाणो पसमाइगुणाहिणि कुणमाणस्स तस्स कालमा सो समत्थसरीरो संपचारकालभवियवत्तणओ पारिजात SACS4 ॥२१ ।। For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy