________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
जइ एत्तो मह संमुहमभत्तिपर वयणलेसमवि वइही। तमहं तवतेएणं भासरासिं करिस्सामि ॥ ३७॥ जह पुण सो थेरनरो ते वणिए सबहा निवारितो। न विणट्ठो तह आणंद! तंपि नाहं विणासिस्सं ॥ ३८॥
ता गच्छ तुम नियधम्मसूरिणो कहसु सबमवि एयं । बलिणा समं विरोहो न कयाइ सुहावहो होइ ॥ ३९ ॥ । एवं निसामिऊण आणंदमहरिसी सच्छहिययत्तणेण समुप्पन्नभयसंकप्पो अपरिसमत्तभिक्खाकजोऽवि तओ ठाणाओ सिग्घाए गईए समागओ जिणंतियं, तिक्खुत्तो आयाहिणपयाहिणपुत्वगं वंदिऊण गोसालगोवइठं वणि-11 यदिटुंतं दिट्ठीविसभुयगदहणपजवसाणं सर्व परिकहेइ, पुच्छइ य-भयवं! किं गोसालो एवंविहस्सऽत्थस्स करणंमि समत्थो न वा?, भगवया भणियं-आणंद ! समत्थो चेव, केवलं अरहंताणं भगवंताणं असमत्थो, परितावमेत्तं पुण करेजा, ता गच्छ तुम गोयमाईणं समणाणं एयमढे कहेहि, जहा-मा तुम्भं कोइ गोसालं मंखलिपुत्तं ममंतियं 8 पाउन्भूयं समाणं धम्मियाएवि पडिचोयणाए पडिचोएजा, जओ एस ममं मिच्छं पडिवन्नोत्ति, एवं च विणएण, पडिसुणेत्ता गओ आणंदो गोयमाईण समीवं कहिउमारद्धो य तं वइयरं, एत्यंतरे गोसालो अत्तणो पराभवमसहंतो संपत्तो जिणसमीवं, अदूरे य ठाऊण भगवओ अभिमुहं एवं भणिउं पवत्तो-भो कासव ! तुम मम हुत्तं एवं हावयसि-एस गोसालो मंखलिपुत्तो मम धम्मंतेवासी इचाइ, तन्नं मिच्छा, जो हि गोसालो तुमंतेवासी सो सुक्काभि
जाइओ भवित्ता कालमासे कालं काऊण अन्नयरेसु देवलोएसु देवत्ताए उववन्नो, अहं पुण उदाई नाम महामुणी
-CARRANGAL
For Private and Personal Use Only