________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kallassagarsuri Gyanmandir
www.kobatirth.org
मसाल स्थागमनं सत्यस्वरूप कथा.
श्रीगुणचंद
विचित्ततवचरणासमत्थं नियदेहमुज्झिऊणं तस्स गोसालगस्स सरीरगं थिरं धुवं धारणिजं सीयसह उण्हसहं खुहा- महावीरच० पिवासासह विविहदंसमसगाइपरीसहोवसग्गसहं थिरसंघयणंतिकाऊण तमणुपविट्ठो, ता भो कासवा! साहु तुमं ८प्रस्तावः अपरियाणिऊण मं गोसालं मंखलिपुत्तं वाहरसि, एवं च तेण भणिए भगवया महावीरेण जंपियं-भो गोसालग!
जहा कोइ चोरपुरिसो विविहपहरणहत्यहि खंडरक्खपामोक्खनरनियरेहिं पारम्भमाणो णो कत्थई गई या दार वा ॥२७८॥
दुग्गं वा वणगहणं वा अत्तणो गोवणत्यं अपावमाणो एगेण उन्नालोमेण वा सणलोमेण वा कप्पासपुंभेण वा तणसूएण वा तदंतरे दिनेण व अत्ताणमणावस्थिपि आवरियंपिव मण्णेमाणो निभओ निरुविग्गो अच्छइ, एवमेव तुमंपि गोसाला! अणण्णो संतो अण्णमप्पाणं वागरेसु, ता मा एवमलीयं वाहरसु, सुचेव तुह सरीरच्छाया, नो अन्नत्ति, एवं च भगवया वुत्तो समाणो पजलियपयंडकोवानलो उच्चावएहिं वयणेहिं जयगुरू अक्कोसिऊण भणइ-भो कासव! नट्ठोसि अज, भट्ठोसि अज, अजेव न भवसि तुमंति, जो गिरिकंदरसुत्तं सीह बोहेसि कीलाए, एत्यंतरे भयवओ महावीरस्स अंतेवासीसवाणुभूईनामो अणगारो धम्मायरियाणुरागेणं एयमढे सोढुमपारयंतो समागंतूण एवं भणिउमारद्धो-भो गोसालग! तहारूवस्स समणस्स वा माहणस्स वा अंतिए जे एगमवि धम्मियं वयणं निसामिति
तेऽवितं वंदंति नमसंति गुरुबुद्धीए पजुवासंति, किं पुण तुमं जो मूलाओ चिय भयवया चेव पवाविओ सिक्खाविओ दबहुस्सुतीकओ भगवओ चेव मिच्छं पडिवजंतो न लज्जसि?, ता मा एवं कुणसु, अजावि सो चेव तुमं, सा चेव.
PEC%%9-547
॥२७८॥
S
For Private and Personal Use Only