________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ८ प्रस्तावः
।। २७५ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ओन्नाई नहाओ ना ! मायंडससिविमाणाई । गुरुणा भणियं - गोयम ! दस अच्छरियाई एयाई ॥ २० ॥ उवसग्ग गम्भहरणं इत्थीतित्थं अभाविया परिसा । कण्हस्स अवरकंका ससिसूरविमाणओयरणं ॥ २१ ॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ य अट्ठसय सिद्धा । अस्संजयाण पूया जायंति अनंतकालाओ ॥ २२ ॥ इय साहियमच्छरियं ससिसूरविमाणसंगयं एत्तो । गोसालयवतंतं साहिज्जंतं निसामेह ॥ २३ ॥ सो पुवभणिओ गोसालो तेउलेसामाहप्पपडिहयपडिवक्खो अहंगनिमित्तल परिन्नाणमुणियजणमणोगयसंकप्पो अजिणोऽवि जिणसहमत्तणो पगासेमाणो सवत्थ अणिवारियप्पसरं परिब्भमंतो सावत्थिं नयरिमागओ, ठिओ य बहुधणधन्नपरिपुन्नाए हालाहलाभिहाणाए कुंभकारीए आवणंमि, तस्स य लोगो अमुणियपरमत्थो मणोगयसंकल्प| परिन्नाणमेत्तसमुप्पन्न कोऊहलो जिणोत्ति पसिद्धिं निसामिऊण अणवरयं पज्जुवासणं कुणइ, भयवंपि महावीरो समसंघपरिवुडो जहन्त्रेणऽवि कोडिसंखेहिं देवेहिं अणुगम्ममाणो भुवणच्छेरयभूयं विभूइसमुदयमुहंतो दिसिचकवालपरिसरिएण पभामंडलेण समुग्गयाणेगमायंडपरंपरं व गयणमुवदंसयंतो पयपरिवाडिसुर विरइयकणयंबुरुहनिवहेण थलकमलसोहं व महियलस्स दाविंतो पर सन्निवेसमसम्भूयभावणं जणाणं पणासयंतो पयंडपासंडदप्पखंडणं कुणमाणो निधाणनगरमग्गं पचत्तयंतो कोसंबीओ निक्खमित्ता तमेव सावत्थि नगरिं संपाविओ, नाणाविहविहगविरायंततरुणतरुरमणीयंमि य समोसढो कोट्ठगचेइयंमि, सुणियजिणागमा य समागया परिसा, पज्जुवासिऊण य गया, जहागयं, पत्ते य
For Private and Personal Use Only
मृगावत्याः
केवलं
श्रावस्त्यां
गोशालकर
॥ २७५ ॥