SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीगुणचंद महावीरच. ८प्रस्ताव प्रियदर्शना बोधः जमा लिमरणं. ॥२६८॥ आणाए तस्स वसु गरिहसु नियदुकडं समग्गपि । उम्मग्गं पडिवन्नं लोयं परिहरसु वेरिं व ॥५॥ इच्छामो अणुसद्धिंति जंपिउं साहुणीसहस्सेण । परियरिया सा तत्तो तिहुयणपहुणो गया पासे ॥६॥ मोत्तुं जमालिमेगं ढंकेणऽन्नेवि बोहिया समणा । तं मोत्तूगं सवे तेऽवि गया जिणवरसमी ॥७॥ इय ताव इह भवे चिय जियवयणविकूलणाणुभावेण । मुक्को न केवलं मुणिवरेहिं सुगुणेहिंवि जमाली ॥८॥ एवं च सो मिच्छत्ताभिणिवेसेणं अप्पाणं समीववत्तिजणं च वोप्पायएंतो बहुयाई वासाई सामनपरियागं पाउ. णित्ता अद्धमासियं च पजंते संलेहणं काऊण तस्स ठाणस्स अणालोइयपडिकंतो मओ समाणो लंतए कप्पे तेरस|सागरोवमठिइएसु किब्बिसियसुरेसु देवत्ताए उववन्नो। | इओ य भगयया गोयमेण जमालिं कालगयं जाणित्ता भयवंतं महावीरं परेणं विणएणं वंदित्ता भणियं-भंते ! तुम्भं कुसीसो जमाली नाम अणगारो तहाविहं उग्गं तवविसेसं आसेविऊण कहिं उववन्नो ?, तओ भगवया कहिओ सबो किब्बिसयदेवत्तलाभपजवसाणो से तत्वइयरो। अह भणइ इंदभूई-भय तारिस तवंपि काऊणं । किं कारणमुववन्नो किञ्चिसियसुरेसु स जमाली? ॥१॥ ताहे भणियं भुवणेकमाणुणा मुणियसयलभावेण । गोयम! सुणेसु एत्थं कारणमेगग्गचित्तेण ॥२॥ धम्मायाररयाणं आयरिआणं विसुद्धसीलाणं । सुत्तप्पवत्तयाणं उज्झायाणं गुणनिहीणं ॥३॥ CCTOCT-MARACHAR SUAISAXES | ॥२६८॥ For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy