________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ७ प्रस्तावः
॥ २४९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandr
इय सम्भावुष्भडवयणसवणपरिवद्धमाणपरितोसो । सामिचिकिच्छाकरणंमि उज्जुओ भणइ सो विज्जो ॥ ८ ॥ सिद्धत्थ ! अलमेत्थ पत्थणाए, तहा करेमि जहा लहुं अवहरामि भयवओ सलं, केवलं निप्पडिकम्मो एस नाभिलसइ चिगिच्छं न बहु मन्नइ सरीरसकारं नाभिनंदइ ओसहाइविहाणं, एवं च ठिए कहं कायवो सल्लसमुद्धरणोवकमो ?, सिद्धत्थेण भणियं-पज्जत्तं वाउलत्तणेणं, जहा तुमं भणिहिसि तहा करिस्सामित्ति अन्नोऽन्नं जंपिराणं निग्गओ भुवणगुरू, ठिओ बाहिरुज्जाणे, सिद्धत्थेणावि नियपुरिसेहिंतो सवत्थवि अन्नेसाविओ सामी, दिट्ठो य गामबाहिरुज्जाणे, तओ विज्जेण समेओ तदुवदिट्ठदिषोसहसामग्गिसणाहो तत्थेव गओ सिद्धत्थो, तयणंतरं च वेजेण | तेलदोणीए निषेसाविओ सामी, पच्छा कयकरणेहिं चउविहविस्सामणावियक्खणेहिं पुरिसेर्हि महाविओ, तओ सिढि - लीभूपसु संधिबंधणेसु बाढं निजंतिऊण संडासएण अइच्छेययाए लहुमाकहिउमारद्धो कन्नेहिंतो सरुहिरं सल्लजुयलं,
अह नीहरिज्जमाणे सल्ले सा कावि वेयणा जाया । जीए मंदरधीरोऽवि कंपिओ झत्ति जयनाहो ॥१॥ मुको य घोरघणघोसविग्भमो जिणवरेण आरावो । कुलिसाहय (सुर) गिरिसिंगदल जाओ अइभीमो ॥२॥ जिणमाहप्पेण परं तडत्ति फुट्टा समंतओ न मही । अन्नह चलणंगुलिचालियाचले केत्तियं एयं १, ॥३॥
एवमुपाडियंमि सल्ले संरोहणोसहीरसनिसेग पक्खेषेण पगुणीकयंमि सवणजुयले सविणयं वंदिऊण य जयनाहं वेज्जवणिणो परमसंतो समुहंता सग्गापवग्गसोक्खसिरिं भमरिंव करकमलनिठीणं मन्नंता गया सगिहं । परमोवगा
For Private and Personal Use Only
सिद्धार्थखरकाभ्यां
शल्य
कर्षण.
॥ २४९ ॥