SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रित्ति पूइओ वत्थकणगाइदाणेण विज्जो सिद्धत्थेण । एवं ते दोन्निऽवि आसयविसुद्धीए तिवमवि वेयणं भयवओ उदीरयंता सुरलोयलच्छिभावणं जाया । गोवालो पुण अइसकिलियाए सत्तमनस्य पुढविं दुहनिवहभावणं पत्तो । तं च उज्जाणं महाभेरवंति पसिद्धिं गयं, देवउलं च तत्थ लोगेण कथं । Acharya Shri Kailassagarsuri Gyanmandr एवंविधात्रयाणं हवंति जयभायणं जिर्णिदावि । ता थोवायंकेऽविहु कीस जणो वह संतावं ? ॥ १ ॥ जर एक्कासंपि कयदुक्कयस्स एवंविहो दुहविवागो । ता असमंजसकिथेसुं पइदिणं कह जणो रमइ १ ॥ २ ॥ अतुलिबल लिएणवि जिणेण तिद्यावयं सहतेण । सहणे चिय कम्मविणिज्वरत्ति पडिवज्जद्द जणेण ॥ ३ ॥ एवं च भगवओ वद्धमाणसामिस्स परीसहाणं जहन्नगाणं मज्झे उबरि कडपूयणासीयं मज्झिमगाण न कालचिकं उक्कोसगाण य इमं चैव समुद्धरणंति । एवं गोवालेण मूलाओ आरद्धा उवसग्गा गोत्रालेण चैव निष्डियति । एवं तम उवसग्गाण संकलणा भणिया । इवाणिं सयलंपि तवोषिहाणं जं जहा भगवया समायरियं तं तदा संकलिऊण भणिज्जइनव किर चाउम्मासे छकिर दोमासीए उबासी य । बारस य मासियाई बावत्तरि अद्धमासाई ॥ १ ॥ एवं किर छम्मासं दो किर नेमासिए उवासी य । अढाइज्जा य दुवे दो चेव दिवमासाई ॥ भहं च महाभहं पडिमं ततो य सबओभहं । दो चचारि दसेव य दिवसे ठासीय अणुबद्धं ॥ २ ॥ ३ ॥ For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy