________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अमात्यादिचिन्ता अभिग्रहोद्घोषणा.
श्रीगुणचंद महादुक्खेण अभिभूया, सोगाउरा जाया, राया य तं पएसमणुपत्तो पुच्छइ-देवी! किं विमणदुम्मणा लक्खिजसि ?, महावीरच०८ तीए भणियं-देव! किं परिकहेमि?, तुम्हे दुग्गदुग्गइगमणमूलेण इमिणा रजभरेण पच्छाइयविवेया एत्तियपि न ७प्रस्ताव
मुणह, जहा कत्थ सामी विहरइ?, कहं वा भिक्खं परिभनइत्ति, बहुं निभच्छिऊण साहिओ अभिग्गहवइयरो, ॥२४२॥ राइणा भणियं-देवि! वीसत्था होहि, कल्ले सत्वपयारेहिं जाणामि परमत्थंति भणिऊण उवविट्ठो अत्थाणमंडवंमि,
वाहराविओ सुगुत्तामचो, समागओ एसो, तओ पणमिऊग राइणो पायपीढं उवविठ्ठो जहोचियासणे, भणिओ राइणा-अहो अमच! किं जुत्तमेयं तुज्झ जं भयवंतं इह विहरमाणंपि न जाणसि ?, अहो ते पमत्तया अहो ते सद्धम्मपरंमुहया, अज किर सामिस्स चउत्थो मासो निरसणस्स अविनायाभिग्गहविसेसस्स वट्टइत्ति, सुगुत्तेण भणियं-देव ! अवरावरक जंतराऊरियघरवासवासंगित्तणेण न किंपि मुणियं, इयाणि पुण जं देवो आणवेद तं संपाडेमित्ति भणिए रन्ना सहाविओ तच्चाबाई धम्मसत्थपाढगो, पुच्छिओ य एसो-जहा भद! तुह धम्मसत्थेसु सच्चपासंडाणं आयारा निरूविजंति, ता साहेहि को भगवया अभिग्गहविसेसो पडिवन्नोत्ति?, तुमंपि अमच! बुद्धिबलिओ, अओ वीमसेसु को एत्थ उवाओ?, खणंतरं च वीमंसिऊण तेहिं भणियं-देव! बहवे दवखेत्तकालभावभेयभिन्ना अभिग्गहविसेसा सत्त पिंडेसणाओ सत्त य पाणेसणाओ हवंति, अओ न नजइ कोऽपि अभिप्पाओत्ति । तओ रन्ना सवत्थ नयरीए काराविया उग्घोसणा, जहा-भयवओ भिक्खं भमंतस्स अपेगप्पगारेहिं भिक्खा नीणि
॥२४२॥
For Private and Personal Use Only