________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
READRASEARCREN
नयवत्ति, इमं च निसामिऊण परलोयसुहकंखिणा विचित्तनेवत्थधारिणा अप्पमत्तचित्तेण नयरजणेण पइण्णामंदरस्स
गोयरचरियं पविट्ठस्स भयवओ पइदिणं पणामिज्जइ अणेगप्पयारेहिं भिक्खा, न य घिप्पइ सामिणा, एवं च कहिंपि | असंपजमाणजहासमीहियपिंडविसुद्धीवि अमिलाणसरीरलायन्नो अदीणमणो य ठिओ तीए चेव पुरीए भयवं ।। एयं ताव एवं। | इओ य-सयाणियस्स रन्नो चारपुरिसेहिं आगंतूण कहियं जहा-देष! तुम्ह पुत्ववेरी दहिवाहणो राया संपयं थोवपरिवारो पमत्तो य वट्टइ, अओ जइ पंचरत्तमेत्तेण देवो तत्थ वचइ ता निच्छियं समीहियत्थसिद्धी जायइत्तिपभणिए राइणा दवाविया सन्नाहभेरी, संवूढा सुहडा संखुद्धा सामंता, चलिओ राया महासामग्गीए, आरूढो य नावासु, तओ अणुकूलयाए पवणस्स दक्खत्तणेणं कन्नधारजणस्स एगरयणिमेत्तेण अचिंतियागमणो संपत्तो चंपापुरी, असंखुद्धा चेव वेढिया एसा, दहिवाहणोऽवि सामगि विणा जुज्झिउमपारयंतो किमेत्थ पत्थावे कायवंति वाउलमणो भणिओ मंतिजणेण-सामि ! कीस मुज्झह, सबहा एत्थावसरे पलायणमेव जुत्तं । यतः त्यजेदेकं कुलस्वार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥ १॥
प्रस्तावसदृशं वाक्यं, सद्भावसदृशं प्रियम् । आत्मशक्तिसमं कोपं, यो जानाति स पण्डितः ॥२॥ विक्रमावर्जिताः सद्यः, संपद्यन्ते पुनः श्रियः। जीवितव्यमवक्रान्तं, तेन देहेन दुर्लभम् ॥ ३ ॥
For Private and Personal Use Only