________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सो तहाविहवेगेण जिणाभिमुहं इतो, तओ तं निवारिऊण सुरिंदेण पणमिओ जयगुरू, पुच्छिया परीसहपराजयपहाणसरीरवत्ता, गओ य जहाभिमयं ।-भयपि वद्धमाणो पलीणमाणो सुरिंदकयमाणो। तत्तो विनिक्खमित्ता 31
नंदिग्गामं समणुपत्तो ॥१॥ नंदीनागेण तहिं पिउमित्तेणं थुओ य महिओ य । तत्तो य नीहरिता समागओ मिंढयदग्गामं ॥२॥ तत्थ य गोवो कोवेण धाविओ वालरजुयं घेत्तुं । जयगुरूणो हणणत्थं, सो य निसिद्धो सुरिंदेण ॥३॥ ___ अह भयवं गामाणुगामगमणेण पत्तो निरंतरधवलहरमालालंकियं सुविभत्ततियचउकचचररेहिरं कोसंविपुरिं, तत्थ य भूपालणगुणनाडीनिबिडनिबद्धविपक्खरायलच्छिकरेणुगो सयाणिओ नाम नराहियो, तस्स य चेडगमहा-13 नरिंददुहिया अहिगयधम्मपरमत्था तित्थयरपायपंकयपूयणपरायणा मिगावई नाम भारिया, मुणियनिसेसरायं
तरचारो सुहुमबुद्धिविभवपरिवालियरजभारो सुगुत्तो य अमचो, तस्स य सयावि जिणधम्माणुरागसंभिन्नसत्तसरीIरधाऊनंदा नाम भजा, साय सावियत्ति काऊण मिगावईए देवीए सद्धिं वयंसियाभाव दंसेइ, अन्नो य सयलदरिसणभि-15
प्पायपरूवणादिरओ नरिंदसम्मओ तचावाई नाम धम्मपाढओ, तहा तत्थेव नयरीए विवणिजणचक्खुभूओ धणावहो
नाम सेट्ठी, मूला य से भारिया, एयाणि नियनियकुसलाणुट्ठाणसंगयाणि वसंति, तत्थ य भयवया पोसबहुलहै पाडिवए एवंविहो दुरणुचरो अभिग्गहो पडिवन्नो, जहा-जइ कालायसनियलबद्धचलणा अवणीयसिरोरुहा सोय
भरावरुद्धकंठगग्गरगिरं रुयमाणी रायकन्नगावि होऊण परगिहे पेसत्तणं पवन्ना तिन्नि दिणाई अगसिया घरभंतर
For Private and Personal Use Only