________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच०
७ प्रस्तावः
॥ २४० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हिंतो भयंति आसासिऊण जहागयं पडिनियत्तो तियसाहिवो ।
चमरोऽवि हरिसुकरिसवियसंतवयणकमलो भगवओ पायकप्पपायवप्पभावपरिग्गहिओ निरुत्रसम्गं नीहरिऊण जहाविहिं भयवंतं पणमिऊण थुणिउमाढत्तो
सयलजयजीवबंधव! झाणानलदड्डकम्मवणगहण ! । तिखपरीसहसहणे कधीर ! जय जय महावीर ! ॥ १ ॥ सिद्धिवहुबद्धपडिबंध ! वुद्धसद्धम्मबंधुरनिहाण ! । चामीयर सरिससरी र कंतिविच्छुरियदिसिनिवह ! ॥ २ ॥ नाह! तुह पायछायालीणं नो भवभयंपि अक्कमइ । किं पुण सहावभंगुरगिरिदलणुदंतुरं कुलिसं? ॥ ३ ॥ जत्थ तुह नाह! सरणं उवेइ ससुरासुरंपि तइलोकं । पायतले तत्थ ठियस्स कह णु वयणिजया मज्झ ? ॥ ४ ॥ पत्तच्चिय सुरपुरसंपयावि परमत्थओ मए देव! | अब्भुदयमूलबीयं जं पत्तं तुम्ह पयकमलं ॥ ५ ॥ लब्भंति सामि ! जइ मग्गियाइं निखग्गहाई भत्तीए । पइजम्मं चिय ता तुम्ह चलणवासं लभेजमहं ॥ ६॥ इय चमरिंदो सब्भावसारवयणेहिं संधुणिय वीरं । नित्थरिय गरुयहरिभयमहन्नयो अइगओ सपुरिं ॥ ७ ॥ जयगुरूवि पभायसमए एगराइयं महापडिमं पडिसंहरिऊण निक्खंतो सुंसुमारपुराओ, कमेण य पत्तो भोगपुरं नयरं, तत्थ य महिंदो नाम खत्तिओ अकारणसमुप्पन्न तिचकोवाणुबंधो भयवंतं दट्टण खज्जूरितरुलट्ठिमुग्गीरिऊण धाविओ वेगेण हणणनिमित्तं एत्थंतरे चिरदंसणपाउन्भूयभत्तिपन्भारो समागओ तं पएसं सणकुमारसुराहिवो, दिट्ठो य
For Private and Personal Use Only
वीरशरणं चमरमुक्तिः चमरकृता वीरस्तुतिः •
॥ २४० ॥