________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Siri Kailassagarsuri Gyanmandir
अवग्रहा:
श्रीमहा०
चरित्रे २ प्रस्तावः
शलाकाप्रश्न:
****SHAXHIGANS
अणुव्वयगुणवयसिक्खावयगुणसंगयाणं सावगाणं सकवयणाओ भरहेण दावियं, तहा एवंपि निजरा होउत्ति मण्णमाणण सावगाणं पइदिणं भोयणदाणं कयं, भयरपि अन्नत्थ विहरिओ।
तेऽवि सावगा परिचत्तासेसघरवावारा भरहपणीयजिणथुइगम्भे वेदे परावत्तयंता छठे मासे परिणाणनिमित्तं कागिणीरयणेण उत्तरासंगनाएण आलिहियतिरेहा निरवजवित्तीए कालं गति। अन्नया य भयवं पडिबोहिऊण तेसु तेसु । ठाणेसु भब्वजणं पुणरवि अट्ठावयमागओ, देवहिं कयं विसालसालत्तयविहारं छत्ताइच्छत्तरमणिजं आजाणुमत्तभूमिनिहित्तरुंटतभमरं पंचप्पयारपुप्फपुंजोवयारं गयणंगणोयरंततियसविमाणमालासहस्साभिरामं मंदमंदमुद्धयवेजयंतीसयसोहियं पवरमणिमयमहप्पमाणासोगतरुविराइयं पंचवन्नरयणविणिम्मियसिंघासणं समवसरणं, तत्थ य निसन्नो तइलोकपियामहो भयवं पढमजिणो, निविट्ठा कमेण गणहरपमुहा साहुवग्गा, आसीणा अणेगसुरकोडिपरिवुडा बत्तीसपि सुरिंदा, विण्णायजिणागमवुत्तंतो समागओ सबविभूईए भरहो, परमभत्तीए पणमिय भयवं आसीणो उचियभूमिभाए।
अह सो तहाविहं भवणच्छरियं नीसेसतिहुयणसिरिविरइयंपिव सम्बन्भुदयगेहंपि व समवसरणसोहं भगवओ परमिस्सरियं च पासिऊण हरिसुप्फुललोयणो पुच्छिउमेवं पवत्तो-ताय! जारिसा तुम्हे भवणगुरुणो एवंविहपूयापरिसपत्ता किमेत्य भरहे अण्णेऽवि एरिसा भविस्संति न वा?, भगवया भणियं-भविस्संति, भरहेण भणियं-केरिसा?,
॥१७॥
**
For Private and Personal Use Only