________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुणीर्हि तसे वसियां, गिवई य मंडलेसरो, सोऽवि समंडलनायगत्तणेण अणुण्णवणजोग्गो, नदणुमए चेव ठाइयचं, सागारिओ पुण सेज्जायरो, सेज्जा य सनिमित्तकयतहाविहगेहसालापमुद्दो भवगविसेसो, तद्दाणेण तरह संसारसारंति | सेज्जातरो गुणनिफन्ननामो। कहं पुण सेज्जाए तरइत्ति १, भन्न
तत्थ ठिया मुणिवसहा सज्झायज्झाणझोसियसरीरा । जं धम्मदेसणाईहिं भवलोयं उवयरंति ॥ ११३ ॥ जं वा अपुषसत्थं पढंति तह संजमे पयति । छद्वमाइयतवो दुकरमवि जं पवजंति ॥ ११४ ॥ अन्नत्तोऽविहु जं वत्थपत्तभत्ताइणा न सीयंति । परमत्थेणं सवत्थ तत्थ सेज्जा भवे हेऊ ॥ ११५ ॥ इय- सेज्जादाणेण महलदुक्खकलो लसंकुलमगाहं । संसारसायरं गोपयं न दाया लहुं तरइ ॥ ११६ ॥ इहरा सेज्जाऽभावे न जीवरक्खावि निवहइ सम्मं । किं पुण समग्गसद्धम्मपालणं होज्ज निविग्धं १ ॥ ११७ ॥ साहम्मियावग्गहो पुण सिद्धतपसिद्धनाएण परोप्परं समणाण एगखेत्ते निवसिउकामाणमवगंतचो । एवं च पंच विहावग्गहपरूवणमायन्निऊण पंचंगपणिवायपुरस्सरं सक्को भणिउमाढत्तो-मयवं ! जे इमे अज्जप्पभिहं दाहि|णखेत्ते समणा निग्गंथा विहरंति एएसि णं अहं ओग्गहमणुजाणामि, भगवया भणियं-जुत्तमेयं, एयं च आयन्निऊण भरोऽवि जायपरितोसो भणइ - भयवं ! अहंपि भारहे वासे साहुणो विहरमाणे अणुमण्णेति । तंपि तहाऽऽनीयमसणं
For Private and Personal Use Only