________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंदा एवं तदुवसग्गवग्गावि अविचलचित्तो गामाईणं बहिया बहुकालं गमिऊण सामी छम्मासियं पारणयं काउकामो
अप्सरउपमहावीरच. समागओ वयगामे गोउलंमि, तत्थ य तदिवसं ऊसवविसेसो, सबत्थ पायसं उवक्खडिजइ, तिहुयणेकनाहोऽवि अण- | सगे ब्रज७प्रस्तावः वरयमुवसग्गवग्गं कुणमाणस्स संगमयामरस्स जाया छम्मासा नेव उवसग्गेइ संपयं, जइ पुण परिस्संतो सट्ठाणं
ग्रामेऽप्य
शुद्धि ॥२३०॥ गओ होजा, इय विगप्पिऊण पविट्ठो भिक्खानिमित्तं. संगमएणवि तत्थ पत्थावे जहिं जहिं गिहे भयवं वच्चइ।
। तर्हि तर्हि समारंभिया अणेसणा, सामिणावि पउत्तो ओही, मुणिओ य एसो, तयणंतरमद्धार्हडिओ चेव
नियत्तिऊण ठिओ पडिमाए, संगमएणावि आभोइओ भयवं,-किं भग्गपरिणामो नवत्ति?, जाव पेच्छइ ताव छजीक|हियमेव परिचिंतियंतं जिणवरं, ताहे संखुद्धो चिंतेइ-जो छहिं मासेहिं भूरिप्पयारोवसग्गेहि अणवरयं कीरमाणेहिवि न चलिओ सो दीहेणावि कालेण न सको चालिङ, निरत्थओ मज्झ उवकमो, दीहकालं चुकोऽम्हि सुर|विलासाणं, अहो नियसामत्थमचिंतिऊण कहं मए अप्पा विनडिओ? । इय बहुप्पयारेहिं नियचिट्ठियं दूसिऊण, निवडिओ भगवओ चलणेसु, भणिउमाढत्तो य-भयवं! भग्गपइन्नोऽहं, तुम्भे पुण समत्तपइन्ना, अवितहं भणियं महाणुभावेण सभागएण सुरवडणा, केवलं दुह कयं मए जं न तइया सद्दहियं ।
18 ॥२३०॥ अलमत्तो भणिएणं खमेसु मे पुत्वदुक्कडं कम्मं । उवसंतोऽहं संपइ तुह उवसग्गं न काहामि ॥१॥ ता वच्चसु निस्संकं गामागरपमुहविविहठाणेसु । पविससु भिक्खनिमित्तं किलिस्ससे किं छुहाभिहओ? ॥२॥
S* XXXSCOX
For Private and Personal Use Only