________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहो एए एवं विलसंति, अहंपि न कीस रमेमि?, ममावि अस्थि केत्तियमेत्तावि अत्थसंपया, किंवा इमीए रक्खियाए ?, धम्मट्ठाणदाणभोगोवभोगफलं हि पसंसिजइ धणं । जेण भणियंदानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुते तस्य तृतीया गतिर्भवति ॥ १॥ दैवात्कथमपि जाते सति विभवे यस्य नैव भोगेच्छा । दाने च न प्रवृत्तिः स भवति धनपालको मूर्खः ॥२॥ | इति परिभाविऊण कओ अणेण सिंगारो, परिहियाई पहाणवत्थाई, गओ पेच्छणगे, दिट्ठा य वेसाजणमज्झ-1 गया सञ्चिय पुचमाया , जाओ तीए उवरिमणुरागो, वियंभिओ से पंचबाणोऽवि सहस्संबाणोच मयरद्धओ, समप्पियं तंबोलदाणपुवर्ग से गहणगं, रयणिसमए घणसारुम्मिस्सचंदणरसविलित्तगत्तो केसपासविणिम्मियकुसुमदामोदू गहियतंबोलबीडओ पयहो तीसे गिहाभिमुह, एत्थंतरे तत्स कुलदेवया चिंतेइ-अहो अमुणमाणो परमत्थं अकजमायरिउ लग्गो एस वरागो, ता संबोहेमित्ति विभाविऊण अंतरा सवच्छगाविरूवं विउवित्ता ठिया, वेसियायणस्सवि सिग्धं गच्छमाणस्स लित्तो अमेझेण चलणो, जाया से आसंका जहा असुइत्ति, तओ अन्नं विसोहगं किंपि अपावमाणेण तेण तीसे चेव गावीए सन्निहमि निविट्ठस्स वच्छस्स पट्टीए पारद्धं चलणलहणं,
तयणंतरं स वच्छो माणुसभासाएँ पडिभणइ गायिं । अम्मो! पेच्छसु एयं विगयासंकं ममंगमि ॥१॥ मिज्झविलितं चलणं लूहन्तं चत्तधम्मववहारं । किं कोइ कुणइ कइयावि सुरहिसुए परिसं हीलं? ॥२॥ जुम्म ।
युवर्ग से गहणगं, रयणिसमा, पश्चतर तत्स कुलदेवया चिंतेइ अहवउवित्ता ठिया, वेसियायण
NAGARRESEARCH
मलितो अमेझेण चलावस वच्छस्स पट्टीए पाए विगयासके ममा
For Private and Personal Use Only