________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ६ प्रस्तावः
॥ २२० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गावी वागर तओ पुत्त ! मा वहसु अद्धिहं किंपि । अइधम्मघवहारा बाहिरो बट्टए एसो ॥ ३ ॥ वच्छेण भणियमम्मे ! कहमेवं १, पुत्त । कित्तियं कहिमो ? । नियजणणीएवि समं जो वासं वंछइ अणज्जो ॥ ४ ॥ तावच्छ ! सहसु सर्व्वं तं धन्नो एत्तिएण जं मुक्को । उज्झियनियमज्जाया किमकज्जं जं न कुवंति ? ॥ ५ ॥ तावच्चिय तत्तरुई तावच्चिय धम्मकम्मपडिबंधो । लोयाववायभीरुत्तणं च तावेव विप्र ॥ ६ ॥ तावज्जवि न विणस्सइ लज्जा जणणी गुणाण सयलाणं । अह सावि कहवि नट्ठा ता नट्ठा कुसलचेट्ठावि ॥७॥ जुम्मं । इय सुरहिं साभिप्पायवयणसंदोहमुल्लवेमाणिं वच्छस्स पुरो दहुं सो सहसा संकिओ हियए, चिंतिमारद्धो यअहो पढमं ताव इमपि महअच्छरियं जं तिरिच्छजोणिया होऊण माणुसिवाए भासाए संलवर, तत्थवि नियमायाभिगम लक्खणं दूसणं मे दंसे, कहमेव संभवइ १, कत्थ मम माया ? कत्थ अहं ? कहं संवासो ?, सर्व अचंतमघडंतमेयं, अहवा होयचमेत्थ कारणेणं, चित्तरूवाई विहिणो विलसियाई, संभव सवं, अओ पुच्छिस्सामि तं चैव बेसाविलयं उट्ठाणवडियंतिभाविऊण गओ तीसे घरं, अम्भुट्टिओ अणाए दावियं आसणं पक्खालिया चरणां ठियाई खणंतरं अवरोप्परुल्लायेण, अह पत्थावमुवलब्भ पुच्छिया सा अणेण-भद्दे ! साहेसु कत्थ तुम्ह उप्पत्ती १, तीए सहासं भणियं - जत्थ एत्तियजणस्स, तेण भणियं-अलाहि परिहासेण, अहं सकज्जं पुच्छामि, तीए भणियं-मुद्धोऽसि तुमं, जेण
For Private and Personal Use Only
मातुः संगमः गोवत्सोल्लापः.
॥ २२० ॥