________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगणचंद अभिग्गहत्ति, रायणा भणियं-बाद निवहंति, तओ पुणो समणेण भणिओ राया, जहा-पडिवजसु असेसदोसरहियं
कटपूतनोमहावीरच० जिणनाहं देवबुद्धीए, अंगीकरेसु सम्मत्तं, परिचयसु कुवासणासमुत्थं मिच्छत्तं, एत्तियमेत्तेणवि कएण परमत्येण कयं पसगे:. ६ प्रस्ताव चिय परभवहियं, रायणा भणियं-एवमेवं, पडिवन्नो मए एत्तो जिणधम्मो, जाया तुम्हाणुभावेण मम मिच्छत्तचा॥२१२॥ लियबुद्धी, सबहा कयत्थीकओ तुम्भेहिंति अभिनंदिऊण य गओ जहागयं, मुणीवि कप्पसमत्तीए विहरिओ अन्नत्थर
अन्नया राया तहाविहसमुप्पन्नसरीरवेयणो अविसुद्धज्झवसाणवसदूसियसम्मत्तो कालं काऊण उववन्नो जक्खत्तणेण ।
एसा बिभेलगजक्खस्स मूलुप्पत्ती ॥ द अह महावीरजिणवरो तस्स बिभेलगजक्खस्स उज्जाणाओ निक्खमित्ता सालिसीसयनामस्स गामस्स बाहिरु
जाणे संठिओ पडिमाए, तम्मि य समए माहमासो वट्टइ, तत्थ कडपूयणा नाम वाणमंतरी, सा य सामिस्स तिविट्ठभवे वट्टमाणस्स विजयवई नाम अंतेउरिया आसि, तया य न सम्म पडियरियत्ति परं पओसमुबहंती मया समाणी 8| संसारपरिभमणवससमासाइयमाणुसत्ता बालतवायारेण पावियवंतरीभवा पडिमोवगयस्स जिणस्स पुषवरेण तेयम
सहमाणा तावसीरूवं विउबइ, तओ वकलनियंसणा लंबंतगुरुजडाभारहिमसीयलसलिलेण सर्व सरीरं उल्लिऊण सामिस्स उवरि ठिया, अंगाणि धुणिउं पयत्ता, तयणंतरं चहिमकणनिवहुम्मिस्सा अइसिसिरसमीरणेण परिगहिया। लग्गति जिणंगे सलिलबिंदुणो बाणनिवहन ॥१॥
SHOCTORGACASSACARTOCAL
॥२१
For Private and Personal Use Only