________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandr
एरिसदुरज्झवसायस्स कारणं जाओ ?, रयणावलीए चिरं निस्ससिऊण भणियं-दुक्कियकम्माई, कुमारेण भणियं -तहावि विसेसेण साहेसु, जइ एवं ता सुरसेणकुमारस्स महासेणतणयस्स विरहोत्ति, तओ पञ्चभिन्नाया कुमारेण, भणिया य-जइ एवं ता पज्जत्तं एत्तो दुरज्झवसाणेणंति वृत्ते जायपञ्चभिन्नाणा लज्जावसनिमिलंतलोयणा तुण्डिका ठिया रयणावली, मुणियपरमत्थाए 'सागयं सागयं चिरागयकुमारस्स'त्ति जंपियं धावीए, निवेइओ नरिंदस्सागमणवृत्तो य । एत्थंतरे विन्नत्तं विज्जाहरेण-कुमार ! पडिपुन्नमणोरहा तुम्भे, ता अणुजाणह ममं सट्ठाणगमणाय संपयं, अह तविओगकायरमणेण कहकहवि विसज्जिओ सो कुमारेण, गयमेत्तेण य तेण पडिवन्ना भावसारं चारणमुणिसमीवे पचज्जा । कुमारोऽवि रयणावलीए समेओ गओ संधावारं, मिलिओ राइणो, सिट्टो निययुत्तंतो, जायं वद्धावणयं मुको सम्माणिऊण सो पुलिंदगो, पडिनियत्तो य राया सनयराभिमुहं, पत्तो य कालकमेणं, समप्पिओ कुमारस्स सुंदरो पासाओ, तत्थ ठिओ य गमेइ वासरे विविहकीलाहिं । अन्नया य सो पंचत्तमुवागओ महसेणराया, कयाई कुमारेण मयगकिचाई, पडिवण्णं च रज्जं, परिवालेइ रायनीतीए पुहई । अन्नया य सो कणयचूडो मुमुणियमुणिधम्मो अहिगयत्तत्थो विहरमाणो समागओ वाहिरुजाणे, विन्नायतदागमणो वंदणत्थमागओ सुरसेणनरिंदो, बंदिओ अणेण परमभत्तीए, दिन्नासीसो य निविट्ठो गुरुपायमूले, कहिओ साहुणा जिणप्पणीयधम्मो, पडिबुद्धा बहवे पाणिणो, धम्मकहावसाणे य मुणिणा पुच्छिओ राया-सम्मं निवर्हति चिरगहिया मज्जमंसनिसिभोयणवेरमणरूवा
For Private and Personal Use Only