SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीगुणचंद महावीरच ० ६ प्रस्तावः ॥ २०९ ॥ www.kobatirth.org आकाशगामिनो विप्राः, पतिता मांसभक्षणात् । विप्राणां पतनं दृष्ट्वा, तस्मान्मासं न भक्षयेत् ॥ ८ ॥ शुक्रशोणितसंभूतं, यो मांसं खादते नरः । जलेन कुरुते शौचं हसंते तं हि देवताः ॥ ९ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्रूयन्ते यानि तीर्थानि त्रिषु लोकेषु भारत ।। तेषु प्राप्नोति स स्त्रानं, यो मांसं नैव भक्षयेत् ॥ १० ॥ नाग्निना न च सूर्येण, न जलेनापि मानव ! । मांसस्य भक्षणे शुद्धिः, एष धर्मो युधिष्ठिर ! ॥ ११ ॥ किं लिङ्गवेषग्रहणैः ?, किं शिरस्तुंडमुण्डनैः १ । यदि खादन्ति मासानि, सर्वमेव निरर्थकम् ॥ १२ ॥ यथा वनगजः स्नातो, निर्मले सलिलार्णवे । रजसा गुण्डते गात्रं, तद्वन्मांसस्य भक्षणम् ॥ १३ ॥ प्रभासं पुष्करं गङ्गा, कुरुक्षेत्रं सरस्वती । देविका चन्द्रभागा च, सिन्धुश्चैव महानदी ॥ १४ ॥ मलया यमुना चैव, नैमिषं च गया तथा । सरयू कौशिकं चैव, लौहित्यं च महानदम् ॥ १५ ॥ एतैस्तीथैर्महर्द्धिक्यैः कुर्याचैवामिषेचनम् । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर ! ॥ १६ ॥ यो दद्यात्काञ्चनं मेरुं, कृत्स्नां चैव वसुन्धराम् । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर ! ॥ १७ ॥ हिरण्यदानं गोदानं भूमिदानं तथैव च अभ० ॥ १८ ॥ कपिलानां सहस्रं तु मासे मासं गवां ददे । अभ० ॥ १९ ॥ इय लोइयसत्थेवि परिहरणिजत्तणेण निहिं । मंसं महाविसंपिव किं पुण लोउत्तरे समए १ जह मज्जमंसविरई बहुदोसत्तेण होइ कायद्या । तह रयणिभोयर्णपिवि परिहरणिज्जं सयन्नेहिं ॥ 1 ॥ २० ॥ २१ ॥ For Private and Personal Use Only मद्यमांस निशाभोजनदोषाः, ॥ २०९ ॥
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy