________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इय भो देवाणुपिया ! मज्जं पाउं न जुजइ कयावि । सग्गापवग्ग संगमसुहत्थिणो सबकालंपि ॥ ८ ॥ जहा य किर विसिठ्ठाणं मज्जमपेजं एवं मंसमवि अभक्खणिज्जं । एवं हि -
अवचओ सुहज्झाणस्स पयरिसो अट्टरुद्दाणं उवसंहारो संपाइमसत्ताणं उप्पत्तिपयं किमियाणं आयंतियजीवा(बवा ) ओ सच्चावत्थासु हेऊ विसेसरसगिद्धीए कारणं पारद्धिकम्मस्स निमित्तं महारोगायंकाणं बीमच्छं पेच्छगच्छीणं |पउणपयवी दुग्गईए जलंजलिदाणं सुहाणुबंध सुहाणुभावस्स, ता को नाम सयन्नो एवंविहदोसनिहाणमिणं मणसावि समभिलसेज्जा १, अवि य
धम्मे सलाह णिज्जं परपीडावज्जणं पयत्तेणं । तं पुण मंसासीणं न घडइ गयणारविंदच ॥ १ ॥ मंसमसारयस्स सरीरयस्स परिपोसणत्थिणो मणुया । भुंजंति परभवेसुं तिक्खदुखाइं अगणिता ॥ २ ॥ को नाम किर सन्नो मोहोत्तियतुच्छ सोक्खकज्जेण । अस्संखभवपरंपरदुहरिछोलिं पवट्टेजा ॥ ३ ॥ लोयसत्थेवि इमं बहुप्पयारेण भणिइनिवहेण । पयडं चिय पडिसिद्धं अविरुद्धं जेण भणियमिणं ॥ ४ ॥ हिंसाप्रवर्धक मांस, अधर्मस्य च वर्धनम् । दुःखस्योत्पादकं मांसं तस्मान्मांसं न भक्षयेत् ॥ ५ ॥ स्वमांसं पर मांसेन, यो वर्धयितुमिच्छति । उद्विनं लभते वासं, यत्र तत्रोपजायते ॥ ६ ॥ दीक्षितो ब्रह्मचारी वा यो हि मांसं प्रभक्षयेत् । व्यक्तं स नरकं गच्छेदधर्मः पापपौरुषः ॥ ७ ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only