________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जइविहु फासुगमन्नं कुंथूपणगा तहावि दुप्पस्सा । पञ्चक्खनाणिणोवि हु राईभत्तं परिहरंति ॥ २२ ॥ जइविहु पीवीलिगाई दीसंति पईवजोइउजोए । तहवि खलु अणाइन्नं मूलवयविराहणा जेण ॥ २३॥ इय भो देवाणुपिया! संसारतरुस्स रुंदकंदसमं । मजं मंसं निसिभोयणं च नाउं परिचयह ॥ २४ ॥ किं वा मूढा अच्छह नो पेच्छह छिडपाणिपुडपडियं । सलिलंपिव विगलंतं पइसमयं चेव नियजीयं ॥ २५॥ केत्तियमेत्तं एवं ? अजवि संसारचारगविरत्ता । रजंपि विवजित्ता पवजं संपवजंत्ति ॥ २६ ॥
एवं च मुणिणा कहिए कणगचूडो समुट्ठिऊण परमं भवविरागमुबहतो निवडिओ मुणिचलणेसु, भणिउमाढत्तो यभयवं! जाव कुमारं संठावेमि ताव तुम्ह समीवे पञ्चज्जापडिवत्तीए करेमि सफलं नियजीवियं, मुणिणा भणियं-एसो चिय परिच्छेओ भवपासस्स, अओ जुजइ तुम्हारिसाण काउमेयं । एत्यंतरे कुमारोऽवि जायसंवेगो पणामं काऊण
भणइ-भयवं! ममंपि मज्जमंसनिसिभत्ताणं आमरणतं देह पञ्चक्खाणं. साहुणावि नाऊण जोग्गयं दिन्नं से पचलक्खाणं, तओ गुरुं वंदिऊण गया सगिह, पवराभरणाइदाणेण सम्माणिऊण भणिओ कुमारो कणयचूडेण, जहा
कुमार! भवविरत्तोऽम्हि, संपयं दिक्खागहणेण विगयपावं अत्ताणं करिस्सामि, अओ तुम साहेसु जं मए कायद, कुमारेण भणियं-किमहं साहेमि?, दुप्परिहारो तुम, केवलं चिरकालविमुक्को गुरुजणो मम दंसणूसुओ कहंपि वट्ट
KARTA
EKASACRECORNSARKARI
For Private and Personal Use Only