________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ६ प्रस्तावः
॥ २०२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालं, साय पुत्र भज्जा असमंजसाई पलवंती निद्धाडाविया कणगवईए, तप्पच्चइयं च वद्धं भोगंतराइयं कम्ममणाए । कालकमेण य मरिऊण उववन्ना सा तिरिएसु, चारुदत्तोऽवि तप्परिणयणोवट्ठियवणियविसंवायण परिणामज्जियनिविडभोगंतरायपाहिज्जो कालं काऊण पत्तो तिरियत्तणं । एवं च सुचिरं तीए विप्पउत्तो संसारं परियहिऊण सुचरियसुहकम्मवसेण भो महाराय ! तुह मंदिरंमि जाओ पुत्तत्तणेणं, सावसेस भोगंतराय कम्मवसओ य पुवभवभज्जमपेच्छतो न वंछइ अन्नं परिणेउं, एवं सूरिणा कहिए सूरसेणकुमारवुत्तंते. राया विम्हियमणो गओ नयरिं । सूरीबि अन्नत्थ विहरिओ ।
साय कणगवई चिरभवभमणेण जायकम्मलाघवा कुसुमत्थलनयरे जियसत्तुरनो उववन्ना धूयत्तणेणं, उचियसमए कयं रयणावलित्ति नामं, सा य संपन्नजोवणावि तेण पुवभवपियपरूढपणयवसेण सुरूवंपि रायसुयनिवहमणभिलसंती कालं वोलेइ । अन्नया य तं सूरसेणकुमारं रामापरंमुहं सोच्चा नियधूयं च पुरिसपउसिणिं मुणिऊण चिंतियं रन्ना- जइ पुण एयाणं परोपरं विहिणा संजोगो काउं वंछिओ वट्टइ ता दंसावेमि एयाण परोप्परं पडिरूवाई, एवंपि कयाइ समीहियसिद्धी जाएजत्ति विभाविऊण लिहाविया रयणावलीरूवाणुगा चित्तपट्टिया, समप्पिया य दूतरस, भणिओ य एसो- अरे वचसु तुमं महासेणरण्णो समीवे, कहेमु य जहा-अहं जियसत्तुरण्णा तुह सुयस्स नियधूयादाणत्थं पेसिओहित्ति, पत्थावे य चित्तवट्टियं दंसिऊण कुमारपडिरूवं च गहाय एज्जाहित्ति, गओ य एसो, दिट्ठो राया, पत्थावे य कहियं पओयणं, राइणावि भणियं भो मुणियं मए एयं केवलं दूरट्टियाए रायसुयाए रुव
For Private and Personal Use Only
सूरसेनरत्नावली
जन्मादि.
॥ २०२ ॥