________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वापारतरो लण सिह नरमाया एयमि ।
मपेच्छमाणो कहमिहडिओ कुमारो तीए पणयमुबहेजा ?, सा वा अविण्णायकुमारसरूवा सहसचिय परिणाविया पच्छा कहं न संतप्पेज्जा, ता न जुत्तमेयं । जेण| सुनिरूविऊण कीरति जाई कजाई निउणबुद्धीए । दिवाओ विहडियाणिविन ताई लोए हसिजंति ॥१॥ | एवं भणिए रना तेण उवणीया चित्तफलहिगा, राइणावि समप्पाविया सा कुमारस्स, सो य पुत्वभवपेम्मवसेण तदवलोयणे समुप्पण्णहरिसो चिरलद्धावसरकुसुमसररोसनिस्सट्ठाकुंठदुस्सहविसिहकीलिओच निचलसरीरो परिचत्तवावारंतरो थुलमुत्ताहलविन्भमसेयबिंदुजालभासुरियमालवहो जाओत्ति, तं च तहाविहं दद्ण मुणियमणोगयभावेण पासहियजणेण सिटुं नरनाहस्स, समुप्पण्णो से परिओसो, कहियं चऽणेण दूयस्स-अरे जाओ तीसे उवरि कुमारस्स पडिबंधो, नवरं रायसुया एयंमि केरिसित्ति मुणियबमियाणि । जओ
एगंमि नेहनिम्भरमणमि अन्नंमि नेहरहियंमि । थीपुरिसाणं भोगा विडवणामेत्तया होति ॥१॥ अणुवक्खरियं अकुडिलं परोप्परं छिडपेच्छणविमुक्कं । उभओ चिय जंतुलं पेम्मं सलहिजइ जयंमि ॥२॥ दूएण भणियं-देव! सचमेयं, ता समप्पेह मम कुमारस्स पडिरूवयं रायसुयाए उवदंसणत्थं, राइणा कहियंजुत्तमेयं, तओ चित्तफलगे आलिहाविऊण कुमाररूवं गओ दूओ, पत्तो कालकमेण जियसत्तुनरिंदसमीवं, पणमियपायवीढो उवविट्ठो सन्निहियधरणिवढे, पुट्टो राइणा, जहावुत्तं सिटुं च अणेण, तदवसाणे य आकहिऊण दंसिया
*%ANAGARAN
For Private and Personal Use Only