SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandr भो महाणुभाव ! किं अत्थि एस ववहारो तुह नयरीए जं पुरिसो पुरिसेण परिणिजइ, सबहा असुयमदिट्ठे च चोजमिणंति जंपिऊण पलाणो वेगेणं, इयरोऽवि विलक्खमाणो एवं परिभाविउमादत्तो ! यास तु एवंविहवंचणाऍ जोग्गंसि । जं कूडकवडभरियासु पावग ! रमणीसु पत्तियसि ॥ १ ॥ किं एत्तियंपि न मुणसि जं एयाओ विचित्तसीलाओ । नियकुसलयाए सहसा सुरगुरुमधि विष्पयाति ॥ २ ॥ तथा - एगेण समं पण पहाणवयणेहिं बहुप्पयंपंति । साणंदचक्खुविक्खेवमेत्तओ अक्खिवंति परं ॥ ३ ॥ अत्रेण समंकीलति निष्भरं हरियहिययमविरामं । अवरस्स य संकेयं लीलाए चिय पयच्छंति ॥ ४ ॥ इय मूढ ! हियय ! मा तम्म निष्फलं मुणिय वत्थुपरमत्थं । अभिरमसु जहादिट्ठेसु संपयं निययकज्जेसु ॥ ५ ॥ एवं अत्ताणं संठविणागओ जहागयं । सो य नम्मसचिवो समुग्गच्छंतंमि तरणिमंडले मिलिओ चारुदत्तस्स, | तेणावि से बाहुंमि कंकणं वद्धमवलोइऊण जंपियं-अरे णवपरिणीओच लक्खिज्जसि, ता दंसेहि निययभजं, ईसिं पहसिऊण भणियं तेण - पियमित्त ! तुह पसाएण अहं सयं चिय भज्जा वट्टामि, चारुदत्तेण कहियं -कहं चिय ?, तओ | तेण सिट्ठी सञ्चो पुत्रसंतो, इमं च सोचा मुणियजहट्ठियवइयरा परिचत्तलज्जं हसिउं पवत्ता कणगवई, दिट्ठरुवाइसया य अणुरत्ता चारुदत्तंमि । अह परोप्पररूढगाढपेस्माणि ताणि पत्ताणि संखपुरं पविट्ठाणि य निययगिहं, सुहसागरावगाढाणिय वोलेंति For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy