________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ६ प्रस्तावः
॥ २०१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किमेवं विलंबेसि ?, अवकमइ एस पसत्थहत्थ लग्गमुहुत्तो, एयं च सोचा चारुदत्तेण चिंतियं मन्ने एसा वराई पुवदिन्नसंकेयपुरिसबुद्धीए मं समुल्लवइ, ता जावऽज्जवि सो न आगच्छ ताव करेमि कुसुममालासउणं जहत्थयंति चिंतिऊण झडत्ति उट्ठिओ एसो, नीओ तीए कुसुमाउहस्स पुरओ, पाडिओ तचरणेसु, गहाविओ कणगावईए सभावपाडलं पाणिपल्लवं, कओ संखेवेण सेसोऽवि तक्कालोचियविही, इय वित्ते विवाहे पणमिऊण कणगवईए विसज्जिया सद्वाणं पचाइगा, भणिओ य चारुत्तो - अज्जउत्त! उत्तमाणं एसो नो सम्मओ ववहारो, ता कइवय वासराई जुज्जइ अन्नत्थ निवसिउं, पडिवन्नं चारुदत्तेण, निहरियाई कुसुमाउहरूस मंदिराओ, नवरं चारुदत्तेण मयण| पायपडणकइयवेण पडिनियत्तिऊण तं नम्मसचिवं निव्भरपसुत्तं पत्रोहिऊण सिट्ठो परिणयणवृत्तंतो, तेण भणियं - चारुदत्त ! जइ एवं ता वच्चसु अलक्खियसरूवो चिय तीए सह तुमं, अहं पुण खणंतरं एत्थेव पडिवालिऊण आगमि - स्सामि, एवं भणिए चारुदत्तो तत्रयणं पडिवज्जिय तीए समं सभयं नयरहुत्तं गंतुं पवत्तो । इओ य समइकंते रयणीए | जामदुगे पत्थावं मुणिऊण सो वणियजुवाणो विवाहसामरिंग घेत्तृण समागओ तंमि कुसुमाउहमंदिरे, मंदगिराए | भणिउं पवत्तो य-भो कणगवद्द ! एहि संपयं आगओऽहं वट्टामित्ति, सोय नम्मसचिवो केलीकिलत्तणेण इत्थीभासाए निहुयं पडिवयणं दाऊण ठिओ तदभिमुहो, तेणावि रभसभरवक्खित्तचित्तत्तणेण अविभाविऊण परमत्थं खित्ता से कंठंमि कुसुममाला, कंकणबंधपुरस्सरं च कओ पाणिग्गहो, एत्यंतरे य कहकहत्ति पहसंतेण भणियं तेण-भो
For Private and Personal Use Only
सूरसेन
चारुदत्त
कनकवतीभवः.
॥ २०१ ॥