________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खणमेकं कुणह विजणं, न होइ सामन्नो एस दोसो, उवेहिजंतो जीवियंपि हरेजा, एवमायन्निऊण दिन्नं से परियणेण आसणं, विजणं च कथं, तओ तीए सुचिरं अड्डवियड्डाई पलविऊण महया वित्यरेण कओ मुद्दाविन्नासो, पारद्धं मंतसुमरणं, कुसुमक्खयखेवेण य पूइयं जोगिणीचकं, मुको हुंकारो, अचंतसमीवे य ठाऊण महामंतोष सिहो तस्स वणियस्स वृत्तंतो, कणगवईवि झत्ति तं निसामिकण पचज्जीवियव हरिसभरमुवहंती भणिउं पवत्ता - भयवइ ! एतो तुमं चैव पमाणं, तो तहा कहंपि कुणसु जह निरंतरो तेण सह संजोगो जायइ, तीए वुत्तं एवं करोमि, अह दिनतंबोला उडिया एसा, सिट्ठो य एस वइयरो तस्स जुवाणस्स, तेणावि पवरवत्थाईहिं उवचरिया एसा, अवरवासरे य तेसिं सिट्रुमेयाए, जहा-अज्ज रयणीए जामदुगंमि अइकंतंमि सोहणो मुद्दत्तो ता तुम्भेहिवि भगवओ कुसुमाउहस्स भवणे गंतचं, विवाहो कायवोत्ति, पडिवन्नं च तेहिं । इओ य सो चारुदत्तो सयणजणेण दारपरिग्गहाओ पडिसिद्धो समाणो असिद्धकज्योत्ति सोगमुहंतो तेण सहाइणा समं नीहरिऊण रयणीए सयणघराओ पसुत्तो तंमि | चेव कुसुमाउहमंदिरंमि, खणं च समागयनिदो पडिबुद्धो समाणो जाव कुसुममालानिमित्त निष्फलत्तणपमुहं पुचवइयरं विचिंतंतो अच्छइ तात्र गिहजणेण अवियाणिजंती अविमुनियर यणिविभागा अपत्तेऽवि मज्झरते परिणयणाणुरुवोवगरणहत्थाए पचाइगाए अणुगया मंदमंदमुक्कचलणा समागया कणगवई, विरइया कुसुमाउहस्स पूया, पच्चाइगाएवि भवण अंतरं करेण परामुसंतीए पत्तो चारुदत्तो, पुवभणियवणियसंकियाए सवणमूले ठाऊण भणिओ-अहो
For Private and Personal Use Only