________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
62-642
श्रीगुणचंद महावीरच० ६ प्रस्तावः
॥ १९१॥
RECENSARKARIES
इय ते नियदुचरियं पुणो पुणो चेव जंपिरे समणे । गोसालो निभच्छिय बहुसो सामि समल्लीणो ॥४॥
आचार्यतओ सामी चोरागसन्निवेसं गओ, तत्थ य तद्दिवसं परचक्कभयमुवट्ठियं, तब्भएण व खंडरक्खा तियचउक्कसुन्न-13
स्यावधिः मढसभादेउलकाणणुजाणेसु अन्नेसु य तहाविहठाणेसु अपुत्वपुरिसं चारियसंकाए निभालेमाणा पेच्छंति भयवंत
कालच
चोराके एगंमि वणनिगुंजे फासुगविजणरूवे गोसालएण परिचुडं काउस्सग्गेण संठियंति, तं च पिच्छिऊण 'भीओ भयाई
सोमाजपासई' त्ति जायसंका चिंतिउमारद्धा-अहो एरिसंमि एगंतदेसे एएसिं अवत्थाणं न कोसल्लमावहइ, तहाहि-जइ||
यन्त्यो इमे निदोसा ता किं पयडे चिय नो गाममझे वुत्था ?, अओ निच्छयं चारोवलंभत्थं परचक्कसंतिया केइ आगयत्ति निच्छिऊण पुट्ठो तेहिं सामी गोसालगो य, अहो के तुब्भे? किं निमित्तं वा एत्थावत्थाणंतिवुत्ते भयवं मोणेण चिट्टइ, गोसालोऽवि तयणुवित्तीए तहेव जावेइ, जाव य पुणो पुणो वागरिजमाणाऽवि न देंति पञ्चत्तरं ताव निभंत |चारगा एएत्ति कलिऊण तेहिं नीया कूबतडे, पारद्धा य वरत्ताएबंधिऊण तत्थ पक्खिविउं, नवरं पढमंगोसालं पक्खि-13 वंति, पच्छा तं उत्तारिऊण भयवंतं बोलिंति, एवं च उबोलणनिबोलणे कुणमाणाण सोमाजयंतीनामाओ पासजिणतित्थपडिवनसामनुप्पन्नपरीसहपराइयाओ जीविगानिमित्तधरियपरिवायगनेवत्थाओ पुत्वभणियस्स उप्पलनेमित्तियस्स
॥ १९१॥ भगिणीओ निसुणियएवंविहवइयराउ मा भयवं चरिमतित्थयरो गहियदिक्खो एस होजत्ति जायसंसयाउ जाव तत्थ पएसे आगच्छंति ताव पेच्छंति भयवंतं तहा वाहिज्जमाणंति, तओ ताहि भणियं-अरे रे दुरायारा! नूणं विण
For Private and Personal Use Only