________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यप्पेण तेण निविडकरसंपुडेण पीडियं तेसिं गलयं, निरुद्धो उस्सासपसरो, तहवि अविचलियचित्ता सुभज्झाणे वता तक्खणमेव कम्मलाघवयाए समुत्पन्नोहिनाणा कालं काऊण देवलोयं गया, तेसिं च अहासन्निहियसुरेहिं कुसुमवरिसपुचयं कया महिमा । इओ य गोसालो ते देवे विजुपुंजभासुरसरीरे उप्पयंते निवयंते य साहुनिवाससमीचे पेच्छिऊण सामिस्स साहेइ-भयवं ! तेसिं तुम्ह पडिणीयाण पडिस्सओ उज्झइ, सिद्धत्थो भणइ - भद्द ! मा एवमासंकेहि, तेसिं आयरिया देवलोगमुवगया, अओ देवा महिमं करेंति, ताहे सो कोऊहलेण गओ तं पएसं, देवावि पूयं काऊण सद्वाणं | पडिनियत्ता, अह तत्थ गंधोदकं पुप्फवासं च दट्टूण दुगुणजायह रिसो पडिस्सए गंतूण सज्झायझाणविणयकरणपरिस्संते निग्भरं पत्ते तेसिं सिस्से उडविऊण वागरेइ- अरे दुट्ठसिस्सा ! तुम्भे मुंडियसिरा चेव हिंडह, जहिच्छं भिक्खं परिभुंजिऊण सवं रतिं सुयह, एत्तियंपि न मुणह-जहा सूरिणो महाणुभावा पंचत्तमुवगया, अहो तुम्हें गुरूसु पडिबंधो, एवमाइ कलकलं करेंतंमि उट्ठिया साहुणो, णवरं तचयणासंकिया सहसा गया ते सूरिसमीवे जाव पेच्छंति कालगयमायरियं, तओ सुचिरं अद्धि का उमारद्धा । कहं ?
तह पालियावि तह पाढियावि तह गुणगणेसु ठवियावि । तह सिक्ख बियावि दढं हा हा अकयन्नुया अम्हे ॥१॥ किं दुक्करतव चरणेण अम्ह किं वावि कुसलबोहेणं । किं चिर गुरुकुलसंवाससेवणाएव विलाए ॥ २ ॥ जं असरिस संजमरयणरोहणं नियगुरुंपि कालगयं । पञ्चक्खधम्मरासिंपि नेव मुणिमो पमाएणं ॥ ३ ॥
For Private and Personal Use Only