________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद दाणिम्मियमहामेहवारिधारोवसग्गावलोयणाउलफणिरायफणाफलगविरइयातुच्छ छत्तस्स पासनाहस्स सिस्सा, इति मुनिचन्द्रामहावीरच.
सोचा सो सिरं धुणंतो भणइ-अहो अहो निग्गंथा दुक्करकारया तुम्हे जे एत्तियमेत्तंपि गंथमुवहंताचार्यशिष्य६ प्रस्ताव अत्तणो निग्गंधत्तणं ठावेह, अहो पचक्खमुसावाइत्तणं अहो निनिमित्तमत्तुकोसो तुम्हाणं, सबहा निग्गंथाणं मज्झे
रुल्लाप: ॥१९ ॥
न केवि तुम्भे, मम धम्मायरिओ चेव दूरुज्झियवत्थाइपरिग्गहो दुक्रतवचरणनिरओ महप्पा जहत्य निग्गंथो भन्नइ, तेहि य जिणनाहं अयाणमाणेहिं उलुंठयाए भासंतं पेच्छिऊण भणियं-भद्द! जारिसओ तुमं तं मन्ने धम्मायरिओऽवि तारिसो चेव, जओ-जाणिज्जइ पुत्तविसरिसचेट्टाए जणणीए सीलसंपया, कंतिगुणेणवि मुणिजइ रयणस्स आगरस्स सुद्धी, ता अलं वनणाएत्ति वुत्ते रुढो गोसालो भणइ-जइ मम धम्मगुरुणो तयो वा तेओ वा अत्थि ता |एएसि धम्मायरियदूसगाणं पडिस्सओ डज्झउत्ति, तो तेहिं भणियं-न अम्हे तुम्ह वयणेणं डज्झामो, तो विलक्खो सो गंतूण सामि भणइ-भयवं! अज मए सारंभा सपरिग्गहा निग्गंथा दिवा एवमाइ जाव पडिस्सओ न दहोत्ति किमिह कारणं?, सिद्धत्थेण भणियं-ते पासावच्चेजा थेरा साहुणो, न तेसिं पडिस्सओ तुह वयणेण डज्झइत्ति । एत्थंतरे जाया रयणी, कजलभसलसामलाई पसरियाई दिसिमुहेसु तिमिरपडलाइं, इओ य ते मुणिचंदसूरिणो चरकमि ॥१९ तहिणे रयणीए एगागिणो उस्सग्गेण ठिया, सोऽवि कूवणयकुंभकारो सेणिभत्तमि निन्भरमहरापाणपरवसो विसंतुलघुलंतचलणो संभवणाभिमुहमइंतो पेच्छइ बाहिमि काउस्सग्गपडिवन्ने ते सूरिणो, तओ चोरो एसोति जायकुवि
RASACRECCANCE
सारंभा सपाहणो,न तसि
ओ य ते मु
SAUGOS
For Private and Personal Use Only