________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ता तो जुत्तं मे विसेसपरिकम्मणं सरीरस्स । काउं जहसत्तीए सवत्थवि उज्जमेयचं ॥ ३ ॥ इय चिंतिऊण सपए निवेसिओ तेण वद्धणो नाम । सिस्सो पडिरूवगुणो विहिया से तह गणाणुन्ना ॥ ४ ॥ भणिओ य वच्छ ! गच्छो जहा मए पालिओ पयत्तेण । तुमएवि तहा एसो पालेयचो सयाकालं ॥ ५ ॥ सिद्धंतदेसणावि य अविगणियपरिस्समेण कायचा । सिस्साणं एवं चिय रिणमोक्खो कम्मविगमो य ॥ ६ ॥ तोऽवि भद्द ! भद्दं नृणं भुवणत्तएवि नो अस्थि । तो सुहसीलो होउं मुहाऍ मा हारिसिं एयं ॥ ७ ॥ भो मुणिणो ! तुम्हेहिं पट्टियवं इमस्स वकंमि । निव्भच्छिएहिवि बहुं कमकमलं नेव मोत्तत्वं ॥ ८ ॥ जं किंपि मए पु सम्मं गुणेसु नो ठविया । अपए वा सिक्खविया तं सवं मरिसणिज्जं मे ॥ ९ ॥ इय मुणिचंदमुनिंदा तक्कालोचियविहिं विहेऊण । पारंभंति सुधीरा दुक्करजिणकप्पपरिकम्मं ॥
अन्नया य ते महाणुभावा भावियदुवालसविद्यभावणा पंचण्डं तुलणाणं तवसत्तमुत्तएगत्तबलसरूवाणं मज्झयाराओ बीयाए सत्ततुलणाए अप्पाणं भावेमाणा विहरंति । इओ य-गोसालो मज्झंदिणसमए भगवंतं भणइ - एहि पत्थावो बहर, पविसामो गाममज्झे भिक्खानिमित्तं, सिद्धत्थेण भणियं-पज्जत्तं अम्ह अडणेणं, तओ गोसालो पविठ्ठो भोयणत्थं गामे, दिट्ठा य अणेण इओ तओ परिभमंतेण ते पासनाहसिस्सा विचित्तपडपाउरणा पत्तपमुहो वगरणकलिया यत्ति, ते य पेच्छिऊण गोसालेण पुच्छिया - के तुभे ?, तेहिं भणियं समणा निग्गंधा, सढकमढवि
For Private and Personal Use Only