________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच० ६ प्रस्तावः ॥१८७॥
कोल्लाके गोशालकमीलनं.
NAMASALALAMAU
सेहिं उग्घुटं अहो दाणं, जाओ जयंमि निम्मलो साहुवाओ, गोसालोऽवि एयम8 जणंतियाओ सोचा हट्टो एवं विचिंतेइ-जारिसं महामुणिं एए वयंति तारिसप्पभावो सोच्चिय मम धम्मायरिओ महावीरो, जेण न खलु अस्थि अन्नस्स कस्सइ तहारूवस्स समणस्स वा माहणस्स वा एवंविहा इड्डीसक्कारपरक्कमत्ति निच्छिऊण कोल्लागसंनिवेसंमि स बाहिरभंतरं सुनिउणदिट्ठीए जाव पलोएइ ताव दिहो भयवं काउस्सग्गमुवगओ, तं च पेच्छिऊण हरिसवसूससियरोमकूवो वियसियवयणो पावियचिंतारयणं व अप्पाणं मन्नतो तिक्खुत्तो आयाहिणपयाहिणं काऊण निवडिओ भयवओ चरणेसु, भालतले घडियपाणिसंपुडो य एवं भणिउं पवत्तो
असरिसगुणगणरयणायरो तुमं तिहुयणस्स पुजो य । विहलियजणसाहारो य जेण ता विष्णवेमि इमं ॥१॥ पुवं वत्थाइपरिग्गहेण जोग्गो न आसि दिक्खाए । संपइ पुण परिचत्तंमि तंमि जाओ अहं जोगो ॥२॥ ता तेलोक्कदिवायर! पडिवजसु जेण संपइ भवामि । तुह सिस्सो जा जीवं एत्तो तं चेव धम्मगुरू ॥३॥ तुह थेवमेतविरहेवि नाह ! हिययं कहंपि फुटुंतं । पुणरुत्तसंगमसमीहणेण कटेण संघरियं ॥४॥ जाणामि वीयरागे कीरंतो नेव निवहइ नेहो । पेमगहिलं सचित्तं किंतु न पारेमि पडिखलिउं ॥५॥ अन्नं च-अच्छउ दूरे सेसं वियसियनवनलिणमणहरच्छीए। पेच्छसि तं तेणवि मुणेवि अन्भुवगओऽहंति ॥६॥ इय सविणयं सपणयं भणमाणे तंमि तिहुयणेकपहू । उज्झियपेमवियारोवि तस्स वयणं पडिस्सुणइ ॥७॥
॥१८७॥
For Private and Personal Use Only