________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyarmandir
श्रीगुणचंद सिवाभिहाणाए भारियाए कुच्छिसि संभूओ मंखो नाम पुत्तो, सो य कमेण जोवणमुवगओ, अन्नया सो पिउणामखोत्पत्तिः महावीरचा सह सरोवरं गओ, जलमजणं च काऊण तडे निवन्नो पेच्छइ चक्कवायमिहुणं अन्नोन्ननिभरपेमाणुरागरंजियहिययं | ६प्रस्ताव
विविहकीलाविसेसे कुणमाणे, कहं चिय?॥१८३॥ चंचपुडछिन्ननवनलिणिनाललवसंविभागफुडपणयं । सूरत्थमणासंकाकयनिविडपरोप्परसिलेसं ॥१॥
जलपडिबिंबियनियरूवपेक्खणुप्पन्नविरहपरिसंकं । अन्नोन्नविहियनिकवडचाडुवक्खित्तमणपसरं ॥२॥
एरिसं च तं नाऊणं मंद मंदं परिसप्पिणा कयंतेणेव अमुणियागमणेण पारद्धिएण आयनंतमाकडिऊण खित्तो ४) तदभिमुहो सिलीमुहो, अह दिवसंजोगेण लग्गो चक्कवायस्स, मम्मिओ य सो तेण घाएणं, जावऽजवि न वावजइ
ताव तं तहाविहं पेच्छिऊण खणं रुणुझुणिऊण य सकरुण विवन्ना चक्कवाई, इयरोऽवि मुहुत्तमेत्तं जीविऊण पंचत्तमुवगओत्ति । एवं च तवइयरमवलोइऊण मंखो मुच्छानिमीलियच्छो निवडिओ धरणिमंडले, दिट्ठो य केसवेण अहो किमेवमतक्कियमावडियंति विम्हियमणेण, समासासिओ सिसिरोवयारेहि, खणंतरेण उवलद्धचेयणो पुच्छिओ यपुत्त! किं समीरखोभो ? उय पवलपित्तदोसो ? अहवा नित्थामत्तणं ? अन्नो वा कोइ हेऊ? जेणेवं निस्सहंगो चिरं मो- ॥१८३॥ हमुवगओऽसि ?, साहेसु परमत्थं, तेणावि पिउवयणमायन्निऊण विमुकदीहुस्सासेण भणियं-ताय ! एवंविहं चक्कवायमिहुणं नियच्छिऊण मए पुवजाई सरिया, किर अहं पुत्वभवे माणससरोवरे एवं चिय चक्कवायमिहुणतणेण बढतो पुलि
98494%*USASUSASHISH
AARADARA
For Private and Personal Use Only