________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
युवतियुग्मागमः गोभद्रस्य शीलं.
श्रीगुणचंद सिणी, जोडियकरसंपुडा य विज्जासिद्धं भणिउमारद्धा, जहा-भो महायम ! उवसंहरेसु संपर्य मंतसुमरणं अलंकरेसु महावीरच० विमाणमेयंति निसामिऊण उढिओ विजासिद्धो, पविठ्ठो विमाणभंतरे निसन्नो सेजाए, उवणीयाणि य तस्स ५प्रस्ताव:
तंबोलवीडगाणि, ताहे वाहरिओ विजासिद्धेण गोभद्दो, तंबोलदाणपुत्वगं च विसजिओ निद्दाकरणाय, दूरे ठाऊण ॥१६२॥ द्रय तदीयमाहप्पविम्हियमणो पसुत्तो एसो, विजासिद्धोवि ताहि रमणीहि समं विविहसंकहाहिं गमिऊण खणमेकं
जेट्टाए अणुचरि जुवई भणइ-महे! तुमं इमस्स गोभहस्स माहणस्स भजाभावदंसणेण अत्ताणं पवित्तं करेसु, तीए | वुत्तं-एवं करेमि, अह जायंमि विजणे विज्जासिद्धो पारद्धो इयरीए समं भोगे उवभुंजिउं, सावि तदुवरोहेण गया गोभद्दसमीचे, पवोहिऊण सिट्ठो विजासिद्धाएसो, तेण य कुसलमइत्तणेण नाऊण कजपरमत्थं भणिया सा, जहा-मयच्छि! भगिणी तुमं मे होसि, ता अलं एत्थ पत्थुयत्थवित्थरेणं, जहाभिप्पेयं समायरसु, अकजपवित्तीएवि जओ न एयस्स हयजीवियस्स कोऽवि समुप्पज्जइ गुणो, अविय
अइघोरमारुयाहयनलिणीदललग्गसलिललवचवलं । जीयं सुपालियंपिहु न चिरावत्थाणमणुहवइ ॥१॥ पिविहोवभोगविसयाणुकूलयालालियंपि बहुकालं । परिसडियविंटफलमिव विगलइ गत्तंपि अचिरेण ॥ २॥ सुवंति य नरएसुं धम्मविरुद्धत्थकरणसत्ताणं । सत्ताणं तिक्खदुक्खाई तेण कुणिमो कहमकजं?३॥ सकलत्तसंगईविहु उउकालाओ परेण पडिसिद्धा । किं पुण पररमणीजणविसयपसंगो समयसत्थे ॥४॥
SAARE
GRECRACKAGAR
॥१६२॥
For Private and Personal Use Only