________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandir
श्रीगुणचंद महावीरच ५प्रस्ताव
॥१६१॥
एवमेयं, सम्मं तुम्भर्हि वियाणियं, तेण भणियं-भद्द! एहि समं चिय, जेण तहिं वचामो, पडिवन्नं गोभद्देण, गंतुं विद्यासिद्ध पयट्टा, खणंतरे जाए भोयणसमए गोभद्देण भणियं-अज! पविसह गाममझे, करेमि भोयणोवक्कम, अइकालो | संसर्गः वट्टइत्ति, विजासिद्धेण भणियं-सोम ! किमत्थ पविटेहिं काय?, एहि अजवि जाममेत्तो वासरो कोमला सूरकि
भोजनं
४ शय्यादि च रणा थेवमग्गं अइकंता य, गोभद्देण भणियं-जं तुम्भे वियाणह, तओ पुणो पयट्टा गंतुं, मझंदिणसमए य संपत्ता बहलतरुसंडसंछण्णं उज्जाणं, दिट्ठा य तत्थ अच्छसलिलपडिहत्था कमलकेरवकल्हारपरागपिंजरहंसोवसोहियतीरदेसा एगा महासरसी, पविट्ठा तत्थ, कयं मजणं, विहिया मुहसुद्धी, पयट्टो य गोभहो देवयाणुसरणं काउं, इयरोऽवि ठिओ समाहीए।
एत्थंतरंमि बहुभक्खभोयणा रसवई गुणसमिद्धा । बहुवंजणपडिपुण्णा मंतपभावेण अवयरिया ॥१॥ कच्चोलथालदधीसिप्पिसणाहो उवक्खरो सबो । सुविणीयपरियणेणप्पिओच पुरओ ठिओ तस्स ॥२॥
एरिसं च परमब्भुयभूयं वइयरमवलोइऊण विम्हिओ गोभद्दो, भणिओ य विजासिद्धेण-गोभद्द! पगुणो भव, कुणसु भोयणंति, जमजो आणवेइत्ति पडिवजिऊण तवयणं उवविट्ठो सो भोयणकरणत्थं, विजासिद्धोऽवि परिवे-| ॥१६१॥ सिउमारद्धो, कमेण य निबत्तियभोयणमि गोभद्दे सयमुवविठ्ठो विजासिद्धो, गोभद्देणवि कओ से परिवेसणाइवावारो। एवं च निवत्तियंमि भोयणे विजासिद्धविमुक्तकहुंकाराणंतरमेव असणमुवगया थालाइसमेया रसवई, खण
For Private and Personal Use Only