________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अच्छन्दकवृत्तं.
|
श्रीगुणचंद मण्णमाणो गंतूण गाममज्झे नियसयणवग्गस्स पुरओ एवं परिकहेइ, अह कोऽवि देवजओ गामबाहिं ठिओ तीयामहावीरच.
लणागयवट्टमाणाई जाणइ, पूरिया मम तेण बहवे पच्चया, एवं च आयन्निऊण गाढकोऊहलाउलिजमाणमाणसो ५प्रस्ताव:
गामजणो कुसुमक्खयहत्थो गओ भयवओ समीवं, संभासिओ तेण जिणतणुसंकतेण सिद्धत्थेण, जहा भो तुम्भे मम ॥१५६॥ अइसयपेच्छणत्थं एत्थ संपत्ता, गामजणेण भणियं-सामि! एवंति । तदणंतर
जं पुवकालवित्तं जं च सुयं जं च दिमितेहिं । जं भासियं परोप्परमह जं रयणीऍ अणुभूयं ॥१॥ ___जं इट्ठाणिढविओगजोगसुहदुक्खलाभलोभाई । अज्जवि भविस्सविसयं तंपि हु सो साहए तेर्सि ॥२॥
ते य तहाविहं कोउगं दद्दूण सबायरेण वंदंति पूर्यति महिमं च करेंति, एवं च पइदिणं इंतजंतेसु गामिलएसु पवित्थरिओ सिद्धत्थस्स परमो आणंदो । अन्नया य लोगो भणइ-भयवं!, एत्थं अन्नोवि अच्छंदओ नाम जाणओ परिवसइ, सिद्धत्यो भणइ-सो वराओ न किंचि जाणइ, ताहे लोगो गंतूण तस्स पुरओ साहेइ, जहा देवज्जगो भणइ-तुमं न किंपि जाणसि, सोय तं सोचा अहंकारमुबहतो अप्पाणं ठाविउकामो भणइ-एह तुम्ह समक्खं अव
मि जेण तस्स परित्राणाभिमाणं, दुकरं खलु अम्हारिसस्स पुरओ अत्तणो पयासणं, सुकरा तुम्हारिसस्स पुरओ गामिलयाण मज्झे विविहसमुल्लावत्ति, एवं च नियपियक्खणत्तं पयडतो ईसामहलसल्लखिल्लियहिययो सकोउहल्लेण लोगेण परियरिओ गओ सो तत्थ जत्थ जणसमूहोवासिन्जमाणपायपंकओ भयवं काउस्सगे चिट्ठइत्ति । तयणंतरं च
SARKAC%
ACCCCCRA
॥१५६॥
For Private and Personal Use Only